________________
Jain Education Interna
खालङ्कृतिभ्राजिताः । आनन्दान्नन्नृतुस्तथा सुरगिरिस्त्रुट्यद्भिराभाखरैः शृङ्गैः काञ्चनदानकर्मनिरतो भातिस्म भक्त्या यथा ॥ ९ ॥ अतिपाण्डुकम्बलाया महाशिलायाः शशाङ्कधवलायाः । पृष्ठे शशिमणिरचितं पीठमधुदेवगणवृषभाः ॥ १० ॥ तत्राधायोत्सङ्गे ईशानसुरेश्वरो जिनाधीशम् । पद्मासनोपविष्टो निबिडां भक्तिं दधौ | मनसि ॥ ११ ॥ इन्द्रादिष्टास्तत आभियोगिकाः कलशगणमथानिन्युः । वेदरसखवसु ८०६४ संख्यं मणि रजतसुवर्णमृद्रचितम् ॥ १२ ॥ कुम्भाश्च ते योजनमात्रवक्रा आयाम औन्नत्यमथैषु चैवम् । दशाष्टबार्हत्करयोजनानि द्वित्र्येकधातुप्रतिषङ्गगर्भाः ॥ १३ ॥ नीरैः सर्वसरित्तडागजलधिप्रख्यान्यनीराशयाऽनीतैः सुन्दरगन्धगर्भिततरैः खच्छैरलं शीतलैः । भृत्यैर्देवपतेर्मणीमयमहापीठस्थिताः पूरिताः कुम्भास्ते कुसुमस्रजां समुदयैः कण्ठेषु संभाविताः ॥ १४ ॥ पूर्वमच्युतपतिर्जिनेशितुः स्नानकर्म विधिवद्यधान्महत् । तैर्महा कलशवारिभिर्धनैः प्रोल्लसन्मलयगन्धधारिभिः ॥ १५ ॥ चतुर्वृषभशृङ्गोत्थधाराष्टकमुदञ्चयन् । सौधर्माधिपतिः स्नानं विश्वभर्तुर पूरयत् ॥ १६ ॥ शेषं क्रमेण तदनन्तरमिन्द्रवृन्दं कल्पा सुरक्षेवननाथमुखं व्यधत्त । स्नात्रं जिनस्य कलशैः कलितप्रमोदं प्रावारवेषविनिवारितसर्वपापम् ॥ १७ ॥ तस्मिन्क्षणे बहुलवादितगीतनृत्यगर्भ महं च सुमनोप्सरसो व्यधुस्तम् । येनादधे स्फुटसदाविनिविष्टयोगस्तीर्थकरोपि हृदये परमाणु चित्तम् ॥ १८ ॥ मेरुशृङ्गे च यत्नात्रं जगद्भर्तुः सुरैः कृतम् । बभूव तदिहास्त्वेतदस्मत्करनिषेकतः ॥ १९ ॥” इति पठित्वा सर्वैः स्नात्रकारैः समकालं जिनबिम्बे कलशाभिषेकः करणीयः । पुनः पुनरन्तिमं श्लोकं पठित्वा जिनस्नात्रं करणीयम् ॥
For Private & Personal Use Only
ww.jainelibrary.org