________________
विधिः
एवं स्नानविधौ निर्वर्तिते कोमलै पचूर्णवासितैर्वस्पैर्जिनबिम्ब मार्जयेत् । “कस्तूरिकाकुङ्कुमरोहणद्रुः क:- BIविभाग, आचारदिनकरः तरककोलविशिष्टगन्धम् । विलेपनं तीर्थपतेः शरीरे करोतु संघस्य सदा विवृद्धिम् ॥१॥ तुरापाट्स्नानपर्यन्ते
प्रतिष्ठा. विदधे यद्विलेपनम् । जिनेश्वरस्य तद्भयादन्न बिम्बेऽस्मदाहृतम् ॥ २॥" अनेन वृत्तद्वयेन बिम्बे कस्तूरिकाकु
मकर्पूरश्रीखण्डादिविलेपनम् ॥"मालतीविचकिलोज्वलमल्लीकुन्दपाटलसुवर्णसुमैश्च । केतकैर्विरचिता जिन-2 पूजा मङ्गलानिस कलानि विध्यात् ॥१॥ स्नात्रं कृत्वा सुराधीशैजिनाधीशस्य वमणि । यत्पुष्पारोपणं चक्रे तदस्त्वस्मत्करैरिह ॥२॥" अनेन वृत्तद्वयेन पुष्पमालादिपूजा । "केयूरहारकटकैः पटुभिः किरीटैः सत्कुण्डलैर्मणिमयीभिरथोर्मिकाभिः। बिम्बं जगत्रयपतेरिह भूषयित्वा पापोचयं सकलमेव निकृन्तयामः ॥१॥ या भूषा त्रिदशाधीशैः स्नानान्ते मेरुमस्तके । कृता जिनस्य सात्रास्तु भविकैर्भूषणार्जिता ॥२॥” अनेन वृत्तद्वयेन बिम्बस्य मुकुटहारकुण्डलादिभूषणपरिधापनम् । “सन्नालिकेरफलपूररसालजम्बुद्राक्षापरूषकसुदाडिम-12 नागरिङ्गैः । वातामपूगकदलीफलजम्भमुख्यैः श्रेष्ठैः फलैर्जिनपतिं परिपूजयामः ॥१॥ यत्कृतं स्नानपर्यन्ते
सुरेन्द्रः फलढौकनम् । तदिहास्सत्करादस्तु यथासंपत्ति निर्मितम् ॥२॥"अनेन वृत्तद्वयन बिम्बाग्रतोऽक्षतPढौकनम् । “निर्झरनदीपयोनिधिवापीकूपादितः समानीतम् । सलिलं जिनपूजायामहाय निहन्तु भवदाहम् । 8॥ १॥ मेरुशृङ्गे जगद्भर्तुः सुरेन्द्रैर्यज्जलार्चनम् । विहितं तदिह प्रौढिमातनोत्वरमादृतम् ॥२॥" अनेन वृत्तद्व-IRTest
येन बिम्बाग्रे जलकलशढौकनम् । "कर्पूरागरुचन्दनादिभिरलं कस्तूरिकामिश्रितः सिहायैः सुसुगन्धिभिव
Jan Education in
For Private & Personal Use Only
(Hrwww.jainelibrary.org