SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Jain Education Internatio वलीतपः । मुक्तावल्यां चतुर्थादिषोडशाद्यावलीद्वयं । पूर्वानुपूर्व्यापश्चानुपूर्व्याज्ञेयं यथाक्रमं ॥१॥ एकयेकगुणैकवेदव सुधावाणैकषड्भूमितिः ससैकाष्टमहीनवैकदशभिर्भूरुद्रभूभानुभिः । भूविश्वेशशिमन्विलातिथिधरा| विद्याशुरीभिर्मतैरेतद्व्युत्क्रमणोपवासगणितैर्मुक्तावली जायते ॥२॥ तपखिनां कण्ठाभरणत्वे निर्मला मुक्ताबलीव मुक्तावली । तत्र पूर्व चतुर्थ तपःपारणकं । पुनः षष्ठं कृत्वा पारणकं पुनञ्चतुर्थं कृत्वा पारणकं पुनश्च अष्टमं ० कृत्वा पारणकं पुनश्चतुर्थ कृत्वा पारणकं पुनर्दशमं पुनः पारणकं । पुन७७ चतुर्थ पुनः पारणकं पुनर्द्वादशकं पुनः पारणकं पुनश्चतुर्थे पुनः पारणकं पुनश्चतुर्दशमकं पुनः पारणकं पुनश्च ho ho ho ho | यतः द्वितीयदाडिमकस्याष्टाष्टमानि विधेयानि । पुनर्द्वित्रियेकोपवासैः पूर्ववत् द्वितीयादाडिमकाहलिका तुर्थे पुनः पारणकं पुनः सप्तोपवासाः पूर्या इति तपोदिनानि चतुःशतानि चतुस्त्रिंशदधिकानि ४३७ पारणकं पुनश्चतुर्थे पुनः पारणकं पु नरष्टोपवासाः पुनः पारणकं पुनश्चतुर्थे पुनः पारणकं पुनर्नवोपवासाः पुनः पारणकं पुनश्चतुर्थे पुनः पारणकं पुनर्दशोपवासाः पुनः पारणकं पुनश्चतुर्थे पुनः पारणकं पुनरेकादश उपवासाः पुनः पारणकं पुनश्चतुर्थे पुनः पारणकं पुनर्द्वादशोपवासाः पुनः पारणकं पुनश्चतुर्थे पुनः पारणकं पुनस्त्रयोदशोपवासाः पुनः पारणकं पुन 山||||山|山|山|山||||山||||_ ~|~|~|| 5 |FFFFFF ६।१५ मुक्तावलीतपः दिन ३०० पार दि. ६० आ० सर्वदिनसंख्या ३६० 9 V 203 ० ० ० ० For Private & Personal Use Only www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy