________________
विभागः २ तपोविधि:
आचार
18॥२॥ तपखिनां हृदयभूषणकारित्वात्कनकावली । तस्यां प्रथमं चतुर्थं कृत्वा पारणं ततः षष्ठं कृत्वा पारणं किराततः अष्टमं कृत्वा पारणं इत्येका काहलिका पूर्यते । ततोष्टौ षष्ठानि कुर्यात् । इत्येकं दाडिमकं पूर्यते । तत
एकमुपवासं कृत्वा पारयेत् । ततो द्वावुपवासौ कृत्वा पारयेत् ततस्त्रीन् ततश्चतुरः पञ्च षट् सप्त अष्टौ नव ॥३४८॥ दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडशोपवासान् क्रमेण कृत्वा पारयेत् । इत्येका लता पू.
यते । ततश्चतुस्त्रिंशत्यष्टानि विद्ध्यात् । एतावता पदकं पूर्यते । ततः षोडशोपवासान्कृत्वा पारयेत् । ततः पञ्चदशचतुर्दशत्रयोदशद्वादशएकादशदशनवअष्टसप्तषट्पञ्चचतुरस्त्रीन्द्वौएकं उपवासान्कृत्वा पारयेत् इत्येवं द्वितीया लता पूर्यते । ततोष्टौ षष्ठानि विद्ध्यात् । इति द्वितीयं दाडिमकं पूर्यते । ततोऽष्टमं ततः षष्ठं ततहै श्चतुर्थ कुर्यात् । इति द्वितीया काहलिका पूर्यते ॥ एककाहलिकादाडिमकलतासमाप्तौ पदकं कृत्वा ततः प्रति
लोमगत्या लतादाडिमककाहला विधीयन्ते । एते चोपवासाः चतुर्थाष्टमषष्ठाद्याअपि उक्तप्राप्तपारणकाः निरन्तरा एव विधेयाः। एतन्मध्ये पारणका अष्टाशीतिः उपवासाश्चतुरशीत्युत्तराणि त्रीणि शतानि सर्वाग्रेण एकोनवर्षेण त्रिभिर्मासैःद्वाविंशत्यादिनः पूर्यते । एतन्मध्ये पारणकं चतुर्धा सर्वकामिताहारा निर्विकृतिकेन वा अलेपद्रव्येण वा आचाम्लेन वा । यन्त्रकन्यासः। उद्यापने उपवाससंख्यया सुवर्णकावलिमालया बृहत्लात्रविधि विधाय प्रतिमाकण्ठं भूषयेत् । षड्कृितिढौकनं यतिभ्यो वस्त्रान्नपात्रदानं संघवात्सल्यं संघ- पूजा च । एतत्फलं स्वर्गभोगमोक्षप्राप्तिः । इति श्राद्धकरणीयमागाढं कनकावलीतपः॥ १४ ॥ ॥ अथ मुक्ता
#CONOMICROMAN
॥३४८॥
Jain Education Interna
For Private & Personal Use Only
|www.jainelibrary.org