SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Jain Education Internatio यानि । यत्रकन्यासः । उद्यापने श्रीमहावीरस्य बृहत्स्नात्रविधिना स्नात्रं षड्डिकृतिफलढौकनं संघवात्सल्यं संघपूजा च । सर्वतपसोऽशक्तित्वे एकमपि किंचित्तपः खशक्तिकालानुसारेण विधीयते । उद्यापनं च पूर्ववत् । एतत्फलं तीर्थकरनामकर्मबन्धः । इति यतिश्राद्धकरणीयमनागाढं सर्वसंख्याश्रीमहावीरतपः ॥ १३ ॥ ॥ अथ कनकावलीतपः । तपसः कनकावल्या काहलादाडिमे अपि । लता च पदकं चान्यलता दाडिमकाहले ॥ १ ॥ एक १ द्वि २ त्र्यु ३ पवासतः प्रगुणितं संपूरिते काहले तत्राष्टाष्टमितैश्च षष्टकरणैस्संपादयेद्दाडिमे । एकायैः खलु षोडशांशगणितैः श्रेणी उभे युक्तितः षष्ठैस्तैः कनकावलौ किल चतुस्त्रिंशन्मितैर्नायकः काहली was G b M ar xox " m m काहलीक N ሱ 5 6 F F F F F F F F F FIFFI ~~ o or mr Do g ur 9 25 १४ । ६० कनकावलीतपसि दिन ३८४ पारणकदिन ८८ आगाढं 5 उ १० १२ उ ११ १४ १६ | | | | | | | पारणांतरितं For Private & Personal Use Only ~ m F M w ሱ M በ mr m F 2 ሱ ቡ i 0 16 w F www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy