________________
आचार
विभागः२ तपोविधिः
दिनकरः
॥३४९॥
चतुर्थं पुनः पारणकं पुनश्चतुर्दशोपवासाः पुनः पारणकं पुनश्चतुर्थ पुनः पारणकं पुनः पञ्चदशोपवासाः पुनः
पारणकं पुनश्चतुर्थ पुनः पारणकं पुनः षोडशोपवासाः पुनः पारणकं । एतदेव प्रतिलोमगत्या द्वितीयश्रेण्या दाक्रियते । यथा षोडशोपवासाः पारणकं पुनश्चतुर्थ पुनः पारणकं पुनः पञ्चदशोपवासाः पुनः पारणकं इत्या-1
दियावच्चतुर्थ पुनः पारणकं । इति मुक्तावलीतपोऽत्र विधिपूर्वकं जिनप्रतिमायाः स्थूलमुक्तावलीरोपणं संघवात्सल्यं संघपूजा च । एतत्फलं विविधगुणसंतानावाप्तिः। इति यतिश्राद्धकरणीयमागाढं मुक्तावलीतपः॥१५॥ ॥ अथ रत्नावलीतपः । काहलिका दाडिमकं लता तरल एव च। अन्या लता दाडिमकं काहली चेति च क्रमात् ॥१॥ एकद्वित्र्युपवासैः स्तः काहल्यौ दाडिमे पुनः । तरलश्चाष्टममथो रत्नावल्यां तले न्यसेत् ॥२॥
| am | om anFFFFFFFFFFFFFFF लता २
काहलादाडिमी ॥१६॥ रत्नावलीतपसि दिन ४३४ पारणक ८८ आगाढं
॥३४९॥
|hn"NNNNNNNNNNNMलता"
Jain Education Internal
For Private & Personal Use Only
Alww.jainelibrary.org