________________
२० अखण्डदशमीतप आगाढं
तपः अखण्डदशमीतपः । तत्र दशसु शुक्लदशमीषु यथाशक्त्या तपो विधेयं । यन्त्रकन्यासः । उद्यापने दशसंख्यया अन्नपक्कान्नफलजातिढौकनं अखण्डिताक्षतैनैवेद्यं अखण्डपट्टेन परिधापनिका अखण्डघृतधारात्रयदानं चैत्यपरिधौ । संघ-| वात्सल्यं संघपूजा च । एतत्फलं अखण्डसुखं । इति श्राद्धकरणीयमागाढं अख
ण्डदशमीतपः॥२०॥ ॥ अथ परत्रपालितपः । पञ्चवर्षाणि वीरस्य कल्याणि| शुक्ल १० उ शुक्ल १० उ कसमाप्तितः । उपवासत्रयं कृत्वा द्वात्रिंशदरसांश्चरेत् ॥१॥ परलोके पालिरिव २१ पत्रपति आगामिन ३५ | परत्रपालिः । तत्र दीपोत्सवादारभ्य निरन्तरं तप उपवासत्रयं कृत्वा
निरन्तराणि द्वात्रिंशनिर्विकृतिकानि विदध्यात । एवं पञ्चवर्षाणि । केनिनिनि नि: नि: नि
चित्रोपवासान्येकान्तराण्याहुः । यन्त्रकन्यासः । उद्यापने प्रतिवर्ष |नि नि नि नि | नि नि ? नि ।
ननिनिनिनिनि सेइसत्कलपनश्रीपालिं स्थाले विधाय सुरभिघृतेनापूरयेत् । चरमोद्या-1 | नि ? नि । नि: नि: नि निपने बृहत्लाविधिः संघवात्सल्यं संघपूजा च । एतत्फलं परत्र स-1 नि | नि १ नि नि १ नि नि १ द्गतिः । इति श्राद्धकरणीयमागाढं परत्रपालितपः॥ २१॥ ॥ अथ सोपान(पावडी)तपः । सप्ताष्टनवदशभिस्तद्गुणैस्तिथिसंक्रमैः । दत्तिभिः पूर्यते चैव सोपानतप उत्तमं ॥१॥
२RAC-%
2
5ASS
Jan Education Internet
For Private & Personal Use Only
www.jainelibrary.org