________________
आचारदिनकरः
॥ ३७० ॥
Jain Education Inter
श्राद्धकरणीयमागाढं गौतमपडिगहातपः ॥ १७ ॥ ॥ अथ निर्वाणदीपतपः । वर्षत्रयं दीपमाला पूर्वे मुख्ये
दि
। उपवास कार्य दीपप्रस्तारपूर्वकं ॥ १ ॥ निर्वाणमार्गे दीप इव निर्वाणदीपः । तत्र दीपमालिकायाश्चचतुर्दश्यमावास्ययोः उपवासद्वयं विधेयं । तत्र हि रात्रद्वयेपि श्रीमहावीराग्रे अखण्डाक्षतदीपदानं । यन्त्रकन्यासः । उद्यापने वर्षत्रयान्ते बृहत्लान्रविधिपूर्वकं महावीरपूजा दीपसहस्रदानं संघवात्सल्यं संघपूजा च । एतत्फलं मोक्षमार्गप्राप्तिः । इति श्राद्धकरणीयमागाढं निर्वाणदीपतपः
| ३ वर्षे कार्तिकवदि
उ
॥ १८ ॥ ॥ अथामृताष्टदीपतपः । शुक्लाष्टमीषु चाष्टासु आचाम्लादितपांसि च । विदधीत स्वशक्त्या च
१८ निर्वाणदीपतप आगाढं
१ वर्षे | कार्तिकवदि | १४.० २ वर्षे कार्तिकवदि
१४.०
१४.०
८
८
उ
उ
उ
उ
१९. अमृताष्टमीप आगार्ड
शुक्र
शुक्र
' उ शुक्ल ८
| ततस्तत्पूरणं भवेत् ॥ १ ॥ अमृताभिषेकेणोपलक्षिता अष्टमी अमृताष्टमी । तत्र अष्टसु शुक्लाष्टमीषु आचाम्लान्येव विधेयानि । यन्त्रकन्यासः । उद्यापने बृहत्नात्र विधिपूर्वकं घृतदुग्धभृतं कलशं माणकमात्र मोदकसहितं ढोकयेत् । संघवात्सल्यं संघपूजा च । एतत्फलं आरोग्यं । इति श्राद्धकरणीयमागाढं अमृताष्टमीतपः ॥ १९ ॥ ॥ अथ खण्डदशमीतपः । शुक्लास दशसंख्यासु निजशक्त्या तपोविधिं । विदधीत ततः पूर्तिस्तस्य संपद्यते क्रमात् ॥ १ ॥ अखण्डायां दशम्यां
2116
उ शुक्ल
८
उ शुल ८ ८
| शुक्ल ८ उ
शुल
उ शुक्ल ८
उ
उ
उ
उ
For Private & Personal Use Only
विभागः २ | तपोविधिः
www.jainelibrary.org