SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ 4% शुक्ल A404 SC शुष्क -% १७ गौतमपडिगहातपः खदर्शि । तत्र एकस्यां शुक्ल प्रतिपद्युपवासः। द्वितीयमासे शुक्लद्वितीयायामुपवासः। एवं पञ्चदशसु मासेषु शुक्लपक्षेषु यावत्पूर्णिमायां उपवासाः पञ्चदश संख्यया भवन्ति। यद्यकापि तिथिविस्मरति तदा पुनरपि तिथिरारभ्यते । यत्रकन्यासः । उद्यापने श्रीऋषभदेवस्य पूजनं रूप्यमयवृक्षः तच्छाखायां सुवर्णमयपालन पट्टसूत्रग्रन्थितं पट्टसूत्रमयतूलिका तदुपरि सुवर्णमयपुत्तलिका पञ्चदशसंख्यया पक्कानफलजातिदौकनं । परं तिथौ तिथौ नवं नवं नैवेद्यं फलं च ढौकनीयं संघवात्सल्यं संघपूजा च । एतत्फलं सर्वदुःखप्रणाशः । इति श्राद्धकरणीयमागाढं अदुःखदर्शितपः ॥१५॥ ॥ द्वितीयादुःखदर्शितपसि पञ्चदशोपवासा एकान्तरिताः तिथिंविनापि विधेयाः शेषं : तथैव । इति द्वितीयं अदुःखदर्शितप आगाढं ॥ १६ ॥ ॥ अथ गौतमपडिगहातपः।। एकासु पञ्चदशसु खशक्तेरनुसारतः। तपः कार्य गौतमस्य पूजाकरणपूर्वकं ॥१॥ गौतमपात्रोपलक्षितं तपः गौतमपात्रतपः। तत्र पञ्चदशपूर्णिमा यावत् श्रीगौतम मूर्तिपूर्वकं यथाशक्ति प्रत्याख्यानं विधेयं । उद्यापने श्रीगौतमस्य श्रीमहावीरस्य च उ बृहत्लानविधिपूजा । रूप्यमयपात्रं काष्ठमयं च द्वे पायसपूरिते गुरवे दद्यात् वेष्टनकझोलिकासहिते । संघवात्सल्यं संघपूजा च । एतत्फलं विविधलब्धयः । यन्त्रकन्यासः इति शुक्ल 20043G ER-X-SER Jain Education Internal For Private & Personal use only Livww.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy