SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः मोक्षारोहे सोपानमिव सोपानतपः । तत्र सप्तमिकाद्याश्चतस्रः प्रतिमाः प्रतिपाद्यन्ते यथा सप्तसप्तमिका अ-विभागः२ टाष्टमिका नवनवमिका दशदशमिका चेति । अत्राद्या सससप्तमिका एकोनपश्चाशदिनानीत्यर्थः। तत्राद्यस-धिविपतो सके प्रतिदिनमेकैका दत्तियते । द्वितीयसप्तके प्रतिदिनं दत्तिद्वयं । तृतीयससके प्रतिदिनं दत्तित्रिकं । चतुर्थे प्रतिदिनं दत्तिचतुष्टयं । एवमेकैकदत्तिवृद्ध्या ज्ञेयं । यावत्सप्तमसप्तके प्रत्यहं दत्तिसप्तकं ग्राह्यं । द्वितीयाष्टाष्टमिका अष्टौ अष्टकान् क्रियते । चतुःषष्टिदिनानीत्यर्थः । अत्रापि प्रथमाष्टके प्रतिदिनमेकैका दत्ति ॥३७१॥ -CARRANGIKARAN २२ सोपानतप आगाढं सप्तसप्तमिका तपः १ सप्तके दत्ति 1 00 दि . २ सप्तके दत्ति २ २२२२२२ दि. ३ सप्तके दत्ति ३ ३ ३ ३ ३ ३ ३ दि . ४ सप्तके दत्ति ४ ४ ४ ४ ४ ४ ४ दि ७ ५ सप्तके दत्ति ५ ५ ५ ५ ६ सप्तके दत्ति ६६६६६६६ दि. सप्तके दत्ति दिला २२ सोपानतप आगाढं अष्टाष्टमिकातपः | अष्टके | दत्ति 300 03 दि २ अष्टके दत्ति २२ २ २ २ २ २ २ दि । ३ अष्टके दत्ति ३ ३ ३ ३ ३ ३ ३ ३ दि । ४ अष्टके दत्ति ४00000दि ५ अष्टके दत्ति ५ ५ ५ ५ ५ ५ ५ ५ दि ६ अष्टके दत्ति ६६६६६६६६ दि ८ • अष्टके दत्ति | 00000000दि ८ | अष्टके दत्ति बaaaaaदि ॥ ३७१। For Private & Personal Use Only Jan Education Intern |www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy