SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ आ. दि. ४४ Jain Education Inter स्युर्विघातिताः ॥ २३ ॥ तावन्मात्राणि भद्राणि संभवन्ति विशुद्धये । दर्पादेकं च पञ्चाक्षं हत्वा संशुद्धिरन्तिमात् ॥ २४ ॥ एवं दर्पेण यत्संख्याः पञ्चाक्षाः स्युर्विघातिताः । देयास्तावन्त आदेयाः प्राणिनः शुद्धिहेतवे ॥ २५ ॥ तपोतिचारेऽथ तपः कुर्वतां विघ्ननिर्मितौ । निन्दायां विरसं शुद्ध्यै नियमे सति सर्वदा ॥ २६ ॥ प्रत्याख्यानाकृतौ धर्मों नियमस्याप्यभावतः । अप्रत्याख्यानतः शुद्धिः श्राद्धस्य विरसं शुभम् ॥ २७ ॥ पौरुषीमत्रयुतयोः शान्तपूर्वार्धयोरपि । आचाम्लपूतधर्माणां भङ्गे कार्य च तत्पुनः ॥ २८ ॥ वमनादिवशाद्भङ्गे शान्तं विरसमेव वा । ग्रन्धिमुष्ट्याभिग्रहादिभङ्गे मध्याहमादिशेत् ॥ २९ ॥ दिने दिने लघुप्रत्याख्यानस्याकरणे लघु । मन्त्रयुक्पौरुषीग्रन्थियुतादीनां च भङ्गतः ॥ ३० ॥ कैश्चिदष्टोत्तरशतमन्त्र जापो निगद्यते । तथा वीर्यातिचारेऽपि | सामर्थ्ये बहुले सति ॥ ३१ ॥ देवार्चनं च स्वाध्यायं तपोदानातिविक्रियाः । कायोत्सर्गावश्यकादेस्तो कत्व करणे |सति ॥ ३२ ॥ प्रत्येकं परमं प्राहुस्तपोज्ञानविभासनम् । मायया कुर्वतो धर्मो द्रव्यात्क्षेत्राच कालतः ॥ ३३ ॥ भावतोऽभिग्रहं किंचित्सत्यां शक्तावगृह्णतः । तथा खण्डयतञ्चापि पूर्वार्ध शुद्धिहेतवे ॥ ३४ ॥ नियमे सति देवाचवन्दनादेरनिर्मितौ । पूर्वार्ध गुरुपादानां ध्वान्ते पादादिधने || ३५ || आशातने तथान्यस्मिञ्जघन्ये लघुरिष्यते । मध्यमे परमं शीतमुत्कृष्टं च प्रदर्श्यते || ३६ || अस्थापितस्थापनायां पादस्पर्शे तु निर्मदः । स्था| पितस्थापनाचार्य पादघट्टे विलम्बकः ॥ ३७ ॥ पातने स्थापनार्थस्य तस्य चैव प्रणाशने । तत्क्रियाया अकरणे क्रमाच्छान्तो रसो लघुः ॥ ३८ ॥ व्रतिनामासनादाने मुखवस्त्रादिसंग्रहे । अम्बुपानेऽन्नाशने च क्रमाच्छोध For Private & Personal Use Only www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy