________________
आचार
दिनकरः
॥ ३८४ ॥
Jain Education Interna
नवस्त्रं । करण्डिका मेरुरथाम्बुकुण्डं भृङ्गारुरचकर मानुषाश्च ॥ ५ ॥ नैवेद्यपात्राणि चतुष्किकाश्च चन्द्रोदयाः प्रोन्नतदीपकाञ्च । तदर्थगत्री लघुदीपकाश्च वाद्यानि सर्वाणि मनोहराणि ॥ ६ ॥ तद्वादका आर्हतगायनाश्च महाध्वजाः सद्गुरुविष्टराश्च । दौवारिकाः सत्पटमण्डपाश्च नानाप्रकारा धवला निवासे ॥ ७ ॥ प्रस्थानकाले बहुसंघपूजा जिनार्चनं बन्दिविमोचनं च । सत्साधुयोग्याः शकटाश्च तेषां भक्ताम्बुचिन्ता भृशसेवनं च ॥ ८ ॥ | महाधरा माण्डलिका अमात्या दौवारिकाः पाणिधरा भटाश्च । वाचंयमार्थे पटमण्डपाश्च कौद्दालिकाः कारु जनाश्च सर्वे ॥ ९ ॥ महाचरुस्ताम्रकटाहिकाश्च सत्सूपकारा वणिजः सहट्टाः । पानीयशाला तुरगोपयोगिवस्तूनि वैद्या बहुबन्दिनश्च ॥ १० ॥ पहालया वस्तुषु भिन्नरूपा मनुष्यवाह्यानि सुखासनानि । भोज्यार्थपात्राणि च शुष्कशाकास्तथा च ताम्बूलविशेषयुक्तिः ॥ ११ ॥ लघुप्रयाणं सजले सवृक्षे बह्निन्धने भूमिपदे निवासः । मयूरपिच्छातपवारणानि मार्गे च चैत्यानि विलोक्य सम्यक् ॥ १२ ॥ महापूजां ध्वजारोपं महः संघार्चनं महत् । विधाय तद्वासिमुनीन्सार्थे कृत्वा ततश्चलेत् ॥ १३ ॥ एवं पुरेषु ग्रामेषु येषु येषु जिनालयाः । तेषु तेषु ध्वजारोपं महापूजां विधापयेत् ॥ १४ ॥” कुलकं । इति संघपतेरुपकरणानि ॥ ततोऽध्यवसिततीर्थं संघपतिः संप्राप्य तीर्थदर्शनमात्रेण महोत्सवं महादानं कुर्यात् । ततः संघपतिः समस्तसंघसहितो गुरून्साधूनग्रे कृत्वा महार्घ्यरत्नस्खर्णमुद्राफलोपायन हस्तोऽर्हदग्रे ढौकनिकां कृत्वा दण्डवत्प्रणामं विधाय शक्रस्तवपाठेन तीर्थेशान्वन्देत । ततो वृहत्स्नात्रविधिना स्नात्रं महापूजा चैत्यपरिपाटी जिनमूर्ती बहुमूल्याभरणरोपणं
For Private & Personal Use Only
विभागः २ पदारोप
विधिः
॥ ३८४ ॥
www.jainelibrary.org