________________
*
आचार-1 इत्याह । कायिको वाचिको मानसिकः । कायेन कृतः कायिकः । वाचा कृतो वाचिकः । मनसा कृतो मान-विभागः२ दिनकरः सिकः । कथंभूतः। उत्सूत्रः सिद्धान्तविरुद्धः। उन्मार्गः क्षायोपशमिकभावरूपं मार्गमतिक्रम्य उदयिकभावेन आवश्यक
कृतः । अकल्प्यः कल्पनायामप्यनुचितः अकरणीयः कर्तुमयोग्यः दुातः एकाग्रचित्ततया आर्तरौद्रलक्षणः विधिः ॥२७८॥
दुश्चिंतितश्चलचित्ततयाऽशुभः अनाचार आचाररहितः अनुनेष्टव्यः मनसापि न वाञ्छनीय: अश्रमणप्रायोग्यः श्रमणानां मुनीनामनुचितः । सोऽतिचारः कुत्रेत्याह । ज्ञाने ज्ञानाचारे दर्शने दर्शनाचारे चारित्रे चारित्राचारे श्रुते आगमे सामायिके सर्वविरतिरूपे तेषां विराधनामित्याह । तिमृणां गुप्तीनां मनोवाकायगुप्तिरूपाणां चतुर्णा कषायाणां क्रोधमानमायालोभरूपाणां पंचानां महावतानां प्राणातिपातमृषावादअदत्तादानमैथुनपरिग्रहनिवृत्तिरूपाणां षण्णां जीवनिकायानां पृथ्व्यसेजोवायुवनस्पतित्रसरूपाणां समानां पिण्डैषणानां संस्पृष्टा १ असंस्पृष्टा २ उद्भटा ३ अप्रलेपिता ४ अवग्रहिका ५ प्रग्रहिका ६ उज्झितधर्मा ७ ससानां पानैषणानां पिण्डैषणारूपाणां नवरमालेपितायां । धान्याम्लादिग्रहणे विशेषः । आसां विस्तरव्याख्या सिद्धान्तादवसेया । अष्टानां प्रवचनमाणां पञ्चसमितित्रिगुतिरूपाणां नवानां ब्रह्मचर्यगुप्तीनां स्त्रीषण्डपशुसहवासत्याग १ तद्युक्तासनत्याग २ तद्भित्यन्तरत्याग ३ स्त्रीगोष्ठीत्याग ४ प्रासंभोगस्मृतित्याग ५ स्त्रीक|मनीयाङ्गदर्शनत्याग ६ स्वाङ्गसंस्कारत्याग ७ लिग्धाशनत्याग ८ बह्वशनत्याग ९ रूपाणां । दशविधे श्रमण- ॥२७८॥ धर्मे संयम १ सत्य २ शौच ३ ब्रह्मचर्य ४ संतोष ५ तपः ६ क्षमा ७ मार्दव ८ आर्जव ९ मुक्ति १० रूपे । ए
+**
Jain Education Intern
For Private & Personal Use Only
Swww.jainelibrary.org