________________
Jain Education Intest
रत्थो समासेणं ॥ २ ॥ तस्मुत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्धायणट्ठाए हामि काउस्सग्गं' ॥ तस्यातिचारस्य उत्तरीकरणेन विशुद्ध्या प्रकृष्टत्वकरणेन प्रायश्चित्तकर - णेन प्रायो बाहुल्येन चित्तं जीवं मनो वा शोधयति पापं वा छिनत्ति इति प्रायश्चित्तं तस्य करणेन विशोधिकरणेन सर्वातिचारापगमादात्मनो नैर्मल्यकरणेन विशल्यीकरणेन मायादिशल्योद्धारणेन पापानां पापकारिणां कर्मणां निर्घातनार्थं तिष्ठामि कायोत्सर्ग । ' इत्थ १ गम २ पाण ३ ओसा ४ जेमे ५ एगिंदिया ६ अभिहया ७ तस्स ८ । अडसंपइ तेयाला पय वन्ना दुसयतासहिया ॥ १ ॥' कायोत्सर्गव्याख्यानं पुरतः कथयिष्यते ॥ ॥ अथातीचारालोचनं ॥ इच्छाकारेण संदिसह भगवन् देवसियं आलोएमि जो मे देवसिओ अइयारो कओ कायिओ वाइओ माणसिओ उस्सुत्तो उमग्गो अकप्पो अकरणिजो दुज्झाओ दुचिंतिओ अणायारो अणछयव्वो । असमणपाउग्गो नाणे दंसणे चरित्ताचरिते सुए सामाइए तिहंगुत्तीणं चउलं कसायाणं पंचहमहवयाणं छण्हं जीवनिकायाणं सत्तलं पिंडेसणाणं सतहं पाणेसणाणं अहं पवयणमायाणं नवहं बम्भचेरगुत्तीणं दसविहे समणधम्मे सावणाणं जोगाणं जं खंडियं जं विराहियं तस्स मिच्छामि दुक्कडं ॥ भगवन् इच्छाकारेण संदिशत अनुजानीत पूर्ववत् भगवन् दैवसिकमपराधं संयमविराधनं आलोचयामि । लोक दर्शने अस्य धातोः प्रयोगात् । गुरोः पुरः सर्वमपराधं प्रकटयामि । दैवसिकग्रहणेन सर्वत्रापि रात्रिकपाक्षिकचातुर्मासिक सांवत्सरिकग्रहणं । यो मे मया दैवसिको दिवसमध्यगतोऽतिचार आचारातिक्रमः कृतः । क
For Private & Personal Use Only
% % % %%*
www.jainelibrary.org |