________________
Jain Education Internationa
हिं एगवीसाए सबलेहिं बावी साए परीसहेहिं तेवीसाए सूयगडज्झायणेहिं चवीसाए अरहंतेहिं पंचवी साए भावणाहिं छवी साए दसाकप्पववहाराणं उद्देसणकालेणं सत्तावीसाए अणगारगुणेहिं अट्ठवीसाए आयारपकप्पेहिं एगुणतीसाए पावसुयपसंगेहिं तीसाए मोहणिट्ठाणेहिं एकतीसाए सिद्धायगुणेहिं बत्तीसाए | जोगसंगहेहिं तित्तीसाए आसायणाए ॥ सप्तभिर्भयस्थानैः भयोत्पादजनकैः इहलोक १ परलोक २ आदान ३ अकस्मात् ४ आजीविका ५ मरण ६ अकीर्ति ७ रूपैः । अष्टभिर्मदस्थानैः जाति १ लाभ २ कुल ३ ऐश्वर्य | ४ बल ५ रूप ६ तपः ७ श्रुत ८ रूपैः । नवभिर्ब्रह्मचर्यगुप्तिभिः स्त्रीषण्ढपशुयुक्त गृहत्याग १ तादृशासनत्याग २ तादृशकुड्यान्तरत्याग ३ सरागस्त्रीकथाकरणत्याग ४ पूर्वरतिस्मरणत्याग ५ स्त्रीरम्याङ्गेक्षणत्याग ६ स्वाङ्गभूषात्याग ७ स्निग्धाशनत्याग ८ अत्यशनत्याग ९ रूपाभिः । दशविधे श्रमणधर्मे संयम १ सूनृत २ शौच ३ ब्रह्म ४ आकिंचन्य ५ तपः ६ क्षान्ति ७ मार्दव ८ आर्जव ९ मुक्ति १० रूपे । अत्र सप्तमी धर्मेतिचार इत्यर्थः । एकादशभिरुपासकप्रतिमाभिः दर्शन १ व्रत २ सामायिक ३ पौषध ४ ब्रह्मचर्य ५ अचित्त ६ आरम्भ ७ प्रेक्षा ८ उद्दिष्ट ९ वज्र १० श्रमणभूत ११ रूपाभिः । द्वादशभिर्भिक्षुप्रतिमाभिः एकमासिकी १ द्वैमासिकी २ त्रैमासिकी ३ चतुर्मा० ४ पञ्चमा० ५ षण्मा० ६ सप्तमा० ७ साप्तरात्रिकी ८ साप्तरात्रिकी ९ साप्तरात्रिकी १० अहोरात्रिकी ११ एकरात्रिकी १२ रूपाभिः । त्रयोदशभिः क्रियास्थानैः अर्थायिक्रिया १ अनर्थायिक्रिया २ हिंसादिक्रिया ३ अकस्मात्क्रिया ४ दृष्टिविपर्यासक्रिया ५ अदत्तादानक्रिया ६ आध्यात्मक्रिया ७ मान
For Private & Personal Use Only
v.jainelibrary.org