________________
आचारदिनकरः
॥२८७॥
PRECAUSACH
त्मकेन हिममिहिकाकरकशुद्धोदकरूपेण । तेजस्कायेन अग्निविद्युदलातप्रभृतिरूपेण । वायुकायेन व्यजनमुखा-विभागः२ गुदीरितेन प्राणापानादिरूपेण वा । वनस्पतिकायेन प्रत्येकानन्तरूपेण । त्रसकायेन द्वीन्द्रियत्रीन्द्रियचतुरि- यन्द्रियसंज्ञिपञ्चेन्द्रियअसंज्ञिपञ्चेन्द्रियरूपेण । षभिर्लेश्याभिः लेशोऽशीत्यधिकैकसहस्रनिमेषकालरूपः तत्र-31
विधिः भवा तीव्रध्यानरूपा युक्तिलेश्या ताभिः । काभिरित्याह । कृष्णलेश्यया महातीव्रपापानुध्यानरूपया। नीललेश्यया किंचित्तदूनतरया । कापोतलेश्यया किंचित्ततोऽप्यल्पप्रदोषया । तेजोलेश्यया किंचिच्छुभभावभिनया। पद्मलेश्यया शुभभावसंमिश्रया । शुक्ललेश्यया नितरां निर्मलया कर्मानुबन्धच्छेदिन्या । एतासां लेश्यानां व्याख्यानं ग्रामवधकजम्बूखादकपरिणामदृष्टान्तः तदुपयोग्यवर्णान्तरैश्च सिद्धान्तादवसेयं । विरा|धनाकषायसंज्ञाविकथाध्यानक्रियाकामगुणमहाव्रतसमितिजीवनिकायलेश्यादीनां व्याख्यानं अत्र ग्रन्थविस्तरभयान्न कृतं । नामग्रहणमेव व्याख्यानं शास्त्रान्तरादवसेयं । एतन्मध्ये धर्मशुक्लादीनां ध्यानानां महावतानां समितीनां गुप्तीनां शुभात्मकानां सर्वेषां यत्प्रतिक्रमामीति कथनं तत्र तद्गतानामतिचाराणां भङ्गदूषणादिकृतानां प्रतिक्रमणार्थ ॥ अथैकवेलकथनेन प्रतिक्रमणयक्तिमाह । पडिक्कमामि सत्तहिं भयहाणेहिं अट्टहिं भयाणेहिं णवहिं बंभचेरगुत्तीहिं दसविहे समणधम्मे एकारसहिं उवासगपडिमाहिं बारसहिं भिक्खुपडिमाहिं तेरसहिं किरियाणेहिं चउद्दसहिं भूयगामेहिं पनरस्सहिं परमाहम्मियेहिं सोलसहिं गाहासो.
॥२८७॥ लसएहिं सत्तरसविहे असंयमे अट्ठारसविहे अबम्भे एगुणवीसाए नायज्झायणेहिं वीसाए असमाहिट्ठा-|
For Private & Personal use only
SASS RSS%24-2
A R
Jain Education Inte
l
50
www.jainelibrary.org
IT