________________
Jain Education
करणं क्रिया कर्मानुबन्धी कायव्यापारः ताभिः । काभिरित्याह । कायिक्या कायेन कर्मवि (धान) पाकरूपेण निर्वृत्तया देहव्यापाररूपया । आधिकरण्या अनेकदुष्टव्यापाराधिकरणकारिण्या । प्रादोषिक्या महादुष्टत्वचिन्तनात्मिकया । प्राणातिपातक्रियया प्रसिद्धया । पञ्चभिः कामगुणैः कामोऽभिलाषः तत्कारिणो गुणाः कामगुणास्तैः । कैरित्याह । शब्देन आहतानाहतरूपेण । रूपेण निर्माणचित्रादिकृतेन । रसेन षडूसात्मकेन । गन्धेन दुःसद्गन्धरूपेण । स्पर्शेन दुःसत्स्पर्शरूपेण । पञ्चभिर्महाव्रतैः गृहिणामणुव्रतापेक्षया महाव्रतानि कथ्यन्ते । | कैरित्याह । प्राणातिपातात् षड्विधजीवनिकायहिंसनाद्विरमणेन । मृषावादात् अप्रियाहितासत्यवचनाद्विरमन । अदत्तादानात् दन्तशोधनमात्र परादत्तवस्तुनो ग्रहणाद्विरमणेन । मैथुनात् शब्दरूपरसगन्धस्पर्शदेवतिर्यमनुष्यसुरतादिरूपाद्विरमणेन । परिग्रहात् सर्वभावेषु मूर्च्छाकरणाद्विरमणेन । पञ्चभिः समितिभिः सं सम्यगिति : संयमस्य गतिः, अथवा समितिः चारित्रयोगानां मीलनं ताभिः । काभिरित्याह । ईर्यासमित्यागमने जन्तुरक्षार्थमालोकनरूपया । भाषासमित्या संज्ञादिपरिहारेण मौनावलम्बनरूपया । एषणासमित्या द्विचत्वारिंशद्दोषविशुद्धभिक्षाग्रहगेवषणारूपया | आदानभाण्डमात्रनिक्षेपणासमित्या भाण्डमात्रोपकरणानां यत्नेन प्रतिलिस्य निक्षेपादानरूपया । उच्चारप्रस्रवणखेल जल्लसिंघाणपारिष्टापनि कासमित्या विण्मूत्रकफदेहमलना सामलोत्सर्गाणां निर्जन्तुप्रतिलेखित पृथ्वीतलरूपया । षनिर्जीवनिकायैर्जीवानां प्राणिनां सघर्मिणां समूहो निकायस्तैः । कैरित्याह । पृथ्वीकायेन काठिन्यलक्षणेन मृल्लोष्टप्रभृतिरूपेण । अष्कायेन जला
For Private & Personal Use Only
www.jainelibrary.org