SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ + आचारदिनकर अथ प्रतिक्रमणम् । तच्च सूत्रेण कथयिष्यते । पूर्व नमस्कारं पठित्वा पश्चाच्चत्तारिमङ्गलम् इत्यारभ्य यावत् विभागः२ केवलिपन्नत्तं धम्म सरणं पवजामि इति सर्वत्रापि पठ्यते प्रसिद्धार्थ । तत आलोचमपठनं-इच्छामि पडि- आवश्यककमिउं जो मे देवसिओ इत्याद्यारभ्य यावत्समणाणं जोगाणं जं खंडियं जं विराहियं तस्स मिच्छामि दु- विधिः कडं । इति पूर्वमेव व्याख्यातं-इच्छामि पडिक्कमिउं इरिया इत्यादि यावत् तस्स मिच्छामि दुक्कडं । एतदपि पूर्वमेव व्याख्यातम् ॥ ॥ अथ पूर्व शयनातिचारप्रतिक्रमणमाह-इच्छामि पडिक्कमिउं पगामसिजाए नि-* ग्गामसिज्जाए संथारा उवत्तणाए परिवत्तणाए आउंटणपसारणाए छप्पइयासंघद्दणाए । कुइए ककराइए छीए जंभाइए आमोसे सरक्खामोसे आउलमाउल्लाए सोयणवत्तियाए इच्छाविप्परियासियाए दिद्विविप्परियासियाए मणविप्परिआसिआए पाणभोअणविप्परिआसिआए जो मे देवसिओ अइआरो कओ तस्स मिच्छामि दुक्कडं ॥ व्याख्या-इच्छामि पडिक्कमिडं अभिलिखामि प्रतिक्रमितुं निवर्तितुं प्रकामशव्यायाः प्रकामं अत्यर्थ शय्या शयनं चातुःप्राहरिकं प्रकामशय्या । अथवा यत्यनुचितशयनादिसंस्तारणं । अथवा यत्युचितमपि संख्यातीतं कल्पसंख्यापरिग्रहसंख्यातिक्रान्तं संस्तरणं प्रकामशय्या तया निकामशय्यया अप्रतिलेखितकंबलादिपरस्पर्शादि गुरुशय्यातिक्रमादिदूषिता शय्या निकामशय्या तया० संस्तारकोद्वर्तनया यत्युचितं शयनीयं संस्तारकमुच्यते तस्योद्वर्तना संमर्दः तया० संस्तारकोऽनुवर्तते परिवर्तना पार्धादिपरा- ||२८३॥ वतः तया० एतासु अप्रतिलेखितपरावर्तादौ अतिचारः । आकुश्चनप्रसारणया आकुश्चनं करपादादिसंकोचः CO-OCCASSONGCLCORMA+ या संमकुचना Jain Education Internal For Private & Personal Use Only T w ww.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy