________________
प्रसारणा तेषामेव प्रसारणं तया अप्रतिलेखितया अतिचारः। षट्पदिकासंघटनया षट्पदिका यूकाः तासां अविधिना संस्पर्शः संघटना तया० कूजिते काशादौ कृते तत्रापि मुखवस्त्रिकया अपिहितवदनस्य करणे अतिचारः। कर्करायितं स्थपुटमिदं स्थानं दुःशय्येयं शीतोष्णदंशमत्कुणादिवाधात्र इत्यादिसोद्वेगं भाषणं कर्करायितं तस्मिन् । क्षुते जम्भिते प्रसिद्ध तयोरप्यपिहितवदनस्य कुर्वतोऽतिचारः । आमर्शे अप्रतिलेखितवस्तुनः संस्पर्श सरजस्कामर्श पृथिव्यादिसचित्तसहितसंस्तारकस्पर्श इति शय्यायां जाग्रतोऽतिचाराः। ॥ अथ सुप्तस्यातिचाराः। आकुलव्याकुलया स्वमवृत्त्या स्त्रीसंयोगविवाहयुद्धमहारम्भकरणहेतुभूतया स्वमवृत्त्या स्त्रीवैपर्यासिक्या विपर्यासो विपर्ययः तत्र भवा खमवृत्तिर्वैपर्यासिकी स्त्रीवैपर्यासिकीणां समागमसम्भोगप्रियालापयुक्तितया दृष्टिवैपोसिक्या दृष्टेदुष्कर्महेतुभूतया मनोवैपोसिक्या मनसो नानाविकारयुक्त्या पानभोजनवैपोसिक्या पानान्नभक्षणकावारूपया यो मया दैवसिकोऽतिचारः कृतः तस्य मिथ्या मे दुष्कृतं ॥ ॥ अथ शयनदोषाणां प्रतिक्रम्य भिक्षादोषान्प्रतिक्रामति यथा-पडिकमामि गोयरचरियाए भिक्खायरियाए उग्घाडिदकवाडग्याडणाए साणावच्छादारासंघट्टणाए मंडीपाइडियाए बलिपाइडियाए ठावणापाहुडियाए संकिए सहसागारे अण्णेसणाए पासणाए पाणभोयणाए बीयभोयणाए हरियभोयणाए पच्छेक-| म्मिआए पुरेकम्मियाए अदिहडाए दगसंसहहडाए रयसंसट्टहडाए पारिसाडणियाए पारिट्ठावणियाए उहासणभिक्खाए जं उग्गमेणं उप्पायणेसणाए अपरिसुद्धं पडिगाहियं परिभुत्तं वा जन्न परिवियं तस्स
NAAMKA4%-र-
Jain Education Internet
For Private & Personal Use Only
T
www.jainelibrary.org
र--