SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः विभागः२ आवश्यकविधिः ॥२७४॥ कथनेन गुरुकथाच्छेदनं २७, अधुना भिक्षावेला इत्यादिमिषैर्गुरोरग्रतः पर्षदुत्थापनं २८, गुरोर्व्याख्यानान- न्तरं पर्षदने सविशेषं तद्याख्यानं २९, गुरुशय्यासनादेः पादेन घट्टनं ३०, चिट्ठत्ति गुरुशय्यासननिषदनं ३१, एवमुच्चासने निषदनं ३२, समासनेपि ३३ एवं १५२ ॥ द्वात्रिंशद्दोषा यथा-'अणाढियं च १ थद्धं च २पविद्धं ३ परिपिंडियं ४ । टोलगय ५ अकुंसं चेव ६ तहा कच्छवरंगियं ७॥१॥ मत्सुवत्तं ८ मणसाविपउ8 ९ तहय वेइआबद्धं १० । भयसा चेव ११ भयंतं १२ मित्ती १३ गारेव १४ कारणा १५॥२॥ तेणियं १६ पडिणीअं च १७ रुटुं १८ तजिअमेव य १९ । सहूं च २० हीलियं २१ चेव तहा विप्पलिउंचियं २२ ॥३॥ दिट्ठमदिट्टं च २३ तहा सिंगं च २४ कर २५ मोयणं २६ । आलियमणालिद्धं २७ ऊणं २८ उत्तरचूलियं २९ ॥४॥ मूर्य ३० च ढदरं चेव ३१ चुडुलिअंच ३२ अपच्छिमं । बत्तीसदोसपरिसुद्धं किइकम्मं पउजऐ ॥५॥ अथ व्याख्या-अनादृतं आदररहितं वन्दनं तत्सदोषमिति द्वात्रिंशत्स्थानेषु योज्यं १, स्तब्धं देहमनसोरनम्रतया कृतं २, प्रवृद्धं वन्दमानस्य इतस्ततः पर्यटनं ३, परिपिण्डितं प्रभूतवन्द्यानां एकस्य वन्दनदानेन तोषणं, अथवा परिपिण्डितहस्तपादस्य कुर्वतः ४, टोलगतिः लोष्टवत् उत्प्लत्य वन्दनं ५, अङ्कुशं हस्तेनाकृष्य निवेश्य वन्दनदानं ६, कच्छपरंगितं कच्छपवदग्रे पश्चाद्गमनं ७, मत्स्योद्त्तं मत्स्यवत्पुनः पुनः परावर्तसहितं ८, मनसाप्रद्विष्टं गुरोरुपरि द्वेषं दधतः ९, वेदिकाबद्धं पञ्चधा-'जान्वोरुपरि हस्तौ निवेश्य १ अघो वा २ उत्सङ्गे वा ३ जान्वश्चने वा ४ द्विकरद्वयान्तर्वा कृत्वा १०, भयेन गच्छसंघादिभ्यो विभ्यतः ११, भजमानं A ॥२७४। Jain Education in For Private & Personal Use Only x w ww.jainelibrary.org.
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy