________________
आचार
दिनकरः
॥ ३३२ ॥
Jain Education Intern
उक्खित्त० प० पारि० मह० सङ्घ० एकासणं एकलद्वाणं पञ्च० त्रिवि० ३ अ० खा० सा० अन्न० सह० सागारि० गुरु० पारि० मह० स० द्र० स० नि० देसा० भोग० अन्न० सह० मह० स० वोसिरइ । एकलठाणापचक्खाणं । गंठि० च० असणं ४ अन्न० सह० मह० सह० विगइसेसि० अन्न० सह० लेवा० गिह० उक्खि० प० पारि० मह० सङ्घ० एकासणं अडकवलं पच्च० त्रिवि० ३ अ० खा० सा० अन्न० सह० सागा० आउ० गुरु० पारि० मह० सङ्घ० द्र० स० नि० देसावगासियं भोगपरिभोगं पञ्चक्खाहि । अन्न० सह० मह० सङ्घ० बोसिरई अटुकवलं । इति पिण्डितपञ्चक्खाणानि ॥ ॥ 'पञ्चक्खाहि परस्येति पञ्चक्खामि तथात्मनः । पाणस्सेति च साधूनां द्रव्यादि गृहिणां पुनः ॥ १ ॥ यथा साधूनां पाणस्स लेवालेवेण वा अलेवालेवेण वा अत्थेण वा बहुलेण वा ससित्थेण वा असित्थेण वा वोसिर । इति साधूनां वाक्यं कथनीयं ॥ ॥ गृहिणां यथा । द्रव्यसचित्तनियमेति । 'नवकारपोरसीए पुरिमक्कासणे अभत्तट्ठे । उप्पो० सा० सू० सू० सू० नेया पढमक्खरा कमसो ॥ १ ॥' सार्धपौरुषी अपार्धपौरुषी पूर्वार्धयोरन्तर्दधेते तयोराकारादि तद्वत् ॥ ॥ अभिग्रहास्तु मनःकल्पिताः यथा । 'अट्टमुट्ठिगंठी घरसे उस्सास थिभुगजोइक्खे | भणियं संकियमेयं धीरेहिं अनंतनाणीहिं ॥ १ ॥ तथाच मुनयः प्रत्याख्यानान्ते पाणस्स लेवालेवेण वा इत्यादि प्रव्याख्यांति । श्राद्धास्तु द्रव्यसच्चित्तदेसावगामियं इति । तत्रागारचतुष्कं पूर्वमेवोक्तं यथा । हवंति सेसेसु चित्तारि इति वचनात् । तथाच श्राद्धाः प्राभातिकप्रतिक्रमणमध्ये प्रत्याख्यानादौ सचित्तादिसंख्यां कुर्वन्ति
For Private & Personal Use Only
विभागः २
आवश्यक
विधिः
॥ ३३२ ॥
www.jainelibrary.org