________________
आ. दि. ५७
Jain Education Internat
यथा । 'सच्चित्त १ व २ विगई ३ वाहण ४ तंबोल ५ वत्थ ६ कुसमेसु ७ । आसण ८ सयण ९ विलेवण १० बंभं ११ दिसि १२ न्हाण १३ भत्तेसु १४ ॥ १ ॥ सचित्तानि अप्रासुकभक्ष्याणि १ द्रव्याणि प्रासुकभक्ष्याणि २ विकृतयः पूर्वोक्ता दश ३ वाहनानि अश्वादीनि ४ ताम्बूलं क्रमुकपत्रादि ५ वस्त्राणि आच्छादनानि ६ | कुसुमानि माल्यानि ७ आसनानि वेत्रासनपट्टप्रभृतीनि ८ शयनानि खट्टातूलिकादीनि ९ विलेपनानि चन्दनकस्तूरिकादीनि १० ब्रह्मव्रतं ११ दिक्षु देशावकासिकं १२ स्नानं स्नेहोद्वर्तनजलमयं १३ भक्तं अन्नं १४ एतेषां गृहिणो यथाशक्ति प्रतिदिनं संख्यां कुर्वन्ति । वोसिरामि वोसिरह व्युत्सृजामि व्युत्सृज इति परित्यागवाचकं पदं । इत्यावश्यके प्रत्याख्यानयोजना |
नृपादीनां नियोगिनां परसेवकानां बहुव्यवसायानां च कृते आवश्यकविधिर्यथा । सर्ववस्त्रालंकारसहितोपि शुचिर्भूत्वा देवाग्रे शुचिस्थाने वा पूर्वोदमुखः कृतोत्तरासङ्गः उपविष्टः सन् पूर्वं परमेष्ठिमन्त्रं पठेत् । ततः । 'पंचमहवयजुत्तो पंचविहायारपालणसमत्थो । पञ्चसमिओ तिगुत्तो छत्तीसगुणो गुरू मज्झा' ॥१॥ ततः इच्छाका० भग० इरियावहियं इत्यारभ्य यावत्तस्स मिच्छामि दुक्कडं इतिपर्यन्तं ऐर्यापथिकों पठेत् । ततः करेमि भंते सामाइयं सावज्जं जोगं पञ्चक्खामि जाव आवस्सयं पञ्जवासामि दुविहं० शेषो दण्डकः पूर्ववत् । तदनन्तरं शक्रस्तवं सधेसि ते िपुणो तिविण तिदंडवीरियाणं इतिपर्यन्तं पठेत् । चतुर्विंशतिस्तवं सिद्धा सिद्धिं मम दिसन्तु इतिपर्यन्तं श्रुतस्तवं धम्मुत्तरं वढउ इतिपर्यन्तं सिद्धस्तवं सिद्धा सिद्धिं मम दिसंतु
For Private & Personal Use Only
www.jainelibrary.org