________________
आचारदिनकरः
॥३३३॥
इतिपर्यन्तं । ततः। 'अज्ञानतिमिरान्धानां ज्ञानाञ्जनशलाकया। नेत्रमुन्मीलितं येन तस्मै श्रीगुरवे नमः॥१॥ विभागः२ इति पठित्वा आयरिउ उवज्झाए इति गाथात्रयं पठेत् । ततो ये मया क्रोधमानमायालोभाः कषायाः शब्द- आवश्यक रूपरसगन्धस्पर्शलालसतया कृताः तेषां मिथ्या मे दुष्कृतं । यद्देवस्य प्रतिमादि दुःस्थापनतच्छासनलङ्घननि- विधिः न्दनोपहासादि कृतं तद्भगवन्तोऽर्हन्तःक्षम्यन्तां । यच्च गुरूणां त्रयस्त्रिंशदाशातनारूपं अविनयं कृतं तद्गुरवः क्षम्यन्तां । यच्च मिथ्यावहिंसानृतस्तेयमैथुनपरिग्रहातरौद्रैः धर्मलङ्घनं कृतं तद्भगवान् धर्मः क्षम्यतां । यत्पुस्तकादिदुःस्थापनेन अदेशकालादिपाठेन ज्ञानाशातनं कृतं तद्भगवानागमः क्षम्यतां । यच्च शङ्काविधिः मिध्यात्वपोषणेन दर्शनलङ्घनं कृतं तद्भगवदर्शनं क्षम्यतां । यावद्वन्धच्छविच्छेदाप्यतिभाराहारानपानरोधैः प्राणातिपाताणुव्रतलङ्घनं तस्य मिथ्या मे दुष्कृतं १ मिथ्योपदेशाभ्याख्यानपूतलेह्योखोक्तिमन्त्रभेदैः मृषावा-2 दाणुव्रतलनं कृतं तस्य मिथ्या मे दुष्कृतं २ स्तेयानुज्ञातस्तदादानराज्यलङ्घनप्रतिरूपकरणकूटमानादिभिः | यददत्तादानाणुव्रत०३ इत्वराना गमपरविवाहनातिरागानङ्गक्रीडाभिः यन्मैथुनाणुव्रत०४ धनधान्यरूप्यकुप्यक्षेत्रवास्तुद्विपदचतुष्पदसंख्यालङ्घनेन यत्परिग्रहाणुव्रत० ५ ऊर्वाधस्तिर्यग्व्यतिक्रमस्मृत्यभावक्षेत्रवृद्विभिर्यदिग्विरतिगुणवत.६ सञ्चित्ततत्संबद्धतत्संमिश्रसंधानःपक्काहारः अङ्गारवनशकटभाटकस्फोटजी-18 विकाभिः दन्तलाक्षारसकेशविषवाणिज्यैर्यनपीडानिलाञ्छनासतीपोषधदवदानसर शोषैः खरकर्मभिर्यड्रोगोपभोगमानगुणव्रत० ७ संयुक्ताधिकरणोपभोगातिरेकमौखर्यकन्दर्पकौत्कुच्यैर्यदनर्थदण्डविरतिगुणवत. ८
%AE%AC-A-ORG
For Private & Personal Use Only
Jain Education inte
SIE www.lainelibrary.org