________________
%ary
मनोवाकायदुःप्रणिधानानादरस्मृत्यनुपस्थानः सामायिकशिष्यावत.९ प्रयोगानयनपुद्गलक्षेपशब्दरूपानुपातैर्यद्देशावकाशिकशिक्षाव्रत० १० अनादरस्मृत्यनुपस्थापनअदृष्टाप्रमार्जितोत्सर्गादानसंस्तरणैर्यत्पौषधगुणव्रत०११ सचित्तक्षेपविधानकालातिक्रममत्सरान्यापदेशैर्यदतिथिसंविभागगुणवतलनं कृतं तस्य मिथ्या | मे दुष्कृतं १२। सर्वमपि दिवारानौ यदुश्चरितं (दुश्चिन्तितं) दुर्भाषितं दुश्चेष्टितं तस्य मिथ्या मे दुष्कृतं इति पठित्वा । ततः चत्तारिमङ्गलं अरिहन्तामङ्गलं सिद्धामङ्गलं साहूमङ्गलं केवलिपन्नत्तो धम्मो मङ्गलं १ चत्तारिलोगुत्तमा अरिहन्तालोगुत्तमा सिद्धालोगुत्तमा साहूलोगुत्तमा केवलिपन्नत्तो धम्मो लोगुत्तमो २| चत्तारिसरणं पवजामि अरिहंते सरणं पवजामि ३ इति पठेत् । तदनन्तरं जिनस्तोत्रपाठः । ततः। शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥१॥ इति कथनं । ततः परमेष्ठिमन्त्रं पठित्वा । मनोवाकाययोगानां शुभसंस्थापनान्मया। शुभावश्यककार्येण पूर्ण । सामायिकं कृतं ॥१॥ अतीचारैरभग्नं मे सामायिकमनुत्तरं । अहंद्गुरुप्रसादेन पुनरस्तु क्षणे क्षणे ॥२॥ पुनः पुनरस्तु सामायिकं इति सामायिकपारणश्लोकः । ततः प्रत्यक्षतया वा मनसा वा गुरुवन्दनं । इति नृपतियोगिकार्यव्याक्षिसानां गृहिणां संक्षेपतः प्रतिक्रमणविधिः संपूर्णः॥ ॥ कदाचित्कस्यचित्प्रज्ञामान्येन सामायिकप्रत्याख्यानदण्डकं मुखपाठेन नायाति तेन चित्ताभिग्रहेणैव सामायिकप्रत्याख्याने करणीये परं चायं विशेषः दण्डकोच्चारणेनादृतं सामायिकं प्रत्याख्यानं च । अतीचारागमनैरभग्नं भवति तन्मध्याकारोचारणव
25-59A%ANSARANASI
%
%
%
%
%
%
For Private & Personal Use Only
|www.jainelibrary.org
Jan Education Inter