________________
ROSAS
आचार
धिकं च मध्यं च ददीत तदपेक्षया ॥९३॥ द्रव्यादिगुणबाहुल्ये प्रायश्चित्तं बहूदितम् । तद्धीनत्वे तेष्वहीनं विभागः२ दिनकरः त्यागमत्यन्तहीनके ॥ ९४ ॥ सर्वहीनं पुनः कर्म कुर्यादन्यत्तपः समम् । वैयावृत्यादिकरणं सुसाधूपासनं तथा है
प्रायश्चि
ताधिकार ॥ २४७॥8॥ ९५ ॥” इति तपोहँ प्रायश्चित्तं संपूर्णम् ॥
__ अथ छेदा यथा-"तपसा गर्वितः कश्चिदसमर्थस्तपस्यथ । अश्रद्दधानस्तपसि तपसा यो न दम्यते ॥१॥ अत्यन्तपरिणामश्च गुणभ्रंशिकृतादरः। प्रपद्यमानश्छेदे च पार्श्वस्थादिवितापितः ॥२॥ तपोभूमिमतिक्रान्त्वा । सच्छेदं प्रतिपद्यता । तेन चाजन्मपर्यन्तं विधेयं विरसादिकम् ॥३॥ यदारब्धमाद्यदिन आमृत्यु तदुपासनम् । छेदाहमिति गीताथैः प्रायश्चित्तमुदीर्यते ॥ ४॥” इति च्छेदाह प्रायश्चित्तं संपूर्णम् ॥ ॥ अथ मूलाई ।
यथा-"पञ्चेन्द्रियाणामावृत्ते_ते दर्पाच्च मैथुने । समस्तविषयाणां च गार्ध्यात्संततसेवने ॥ १॥ मूलोत्तरगुआणानां च विभने तपसो मदे । ज्ञानदर्शनचारित्रविभ्रष्टे करणोत्थिते ॥२॥ अवसन्ने च पार्श्वस्थ मूलकर्मादि-18
कारिणि । भिक्षौ प्रायस्तपोभ्रष्टे संप्राप्ते च पराश्चिताम् ॥३॥ प्रायश्चित्तं तत्र भवेत्पूर्व च्छेदः कियद्दिनम् । ततः पाराश्चिकं चैव ततो मूलं समादिशेत् ॥ ४॥ मूलमित्युच्यते यद्यद्यथा भ्रष्टं च संयमे । तत्तथैव प्रकु|र्वाणः प्राणान्निर्मलतां नयेत् ॥५॥” इति मूलप्रायश्चित्तं संपूर्णम् ॥ ॥ अथ अनावृत्ताह यथा-"प्रदुष्टो ६.जीवहिंसां यः कुरुते स्तन्यमेव च । पराञ्चिकेभ्यः पापेभ्यो न बिभेति कदाचन ॥१॥ आवृत्तिषु च दुष्टासु
SARISHISHISHISH
२४७॥
Jain Education Inter
For Private & Personal Use Only
T
w
w.jainelibrary.org