________________
CAGAMANA
भावान्निर्मुच्य शोच्यानजनि जिनपतियः समायोगयोगी तस्येयं लात्रवेला कलयतु कुशलं कालधर्मप्रणाशे ॥४॥ नालीकं यन्मुखस्याप्युपमितिमलभत्कापि वार्तान्तराले नालीकं यन्न किंचित्प्रवचन उदितं शिष्यपपत्समक्षम् । नालीकं चापशक्त्या व्यरचयत न वै यस्य सद्रोहमोहं नालीकं तस्य पादप्रणतिविरहितं नोऽस्तु तत्स्नात्रकाले ॥५॥" स्रग्धरावृत्तानि । अनेन वृत्तपञ्चकेन कुसुमाञ्जलिक्षेपः॥१॥"फणिनिकरविवेष्टनेऽपि येनोज्झितमतिशैत्यमनारतं न किंचित् । मलयशिखरिशेखरायमाणं तदिदं चन्दनमहतोऽर्चनेस्तु ॥१॥" अनेन वृत्तेन चन्दनचर्चनं । शक्रस्तव पाठः-"ऊर्ध्वाधोभूमिवासित्रिदशदनुसुतक्ष्मास्पृशां प्राणहर्षप्रौढि-1 प्राप्तप्रकर्षः क्षितिरुहरजसः क्षीणपापावगाहः । धूपोऽकूपारकल्पप्रभवमृतिजराकष्टविस्पष्टदुष्टस्फूर्जत्संसारपाराधिगममतिधियां विश्वभर्तुः करोतु ॥ १॥” अनेन वृत्तेन सर्वकुसुमाञ्जल्यन्तराले धूपदानं विम्बस्य ॥ १॥ पुनः कुसुमाञ्जलिं करे गृहीत्वा-"कल्पायुःस्थितिकुम्भकोटिविटपैः सर्वैस्तुराषागणैः कल्याणप्रतिभासनाय विततप्रव्यक्तभक्त्या नतः । कल्याणप्रसः पयोनिधिजलैः शत्याभिषिक्ताश्च ये कल्याणप्रभवाय सन्तु सुधियां ते तीर्थनाथाः सदा ॥१॥” रागद्वेषजविग्रहप्रमथनः संक्लिष्टकर्मावलीविच्छेदादपविग्रहः प्रतिदिन
देवासुरश्रेणिभिः । सम्यक्चर्चितविग्रहः सुतरसा निधूतमिथ्यात्ववक्तेजःक्षिप्तपविग्रहः स भगवान्भूयाद्भ|वोच्छित्तये ॥२॥ संक्षिप्ताश्रवविक्रियाक्रमणिकापर्यल्लसत्संवरं षण्मध्यप्रतिवासिवैरिजलधिप्रष्टम्भने संवशरम् । उद्यत्कामनिकामदाहहुतभुग्विध्यापने संवरं वन्दे श्रीजिननायकं मुनिगणप्राप्तप्रशंसं वरम् ॥३॥ श्री
ACCICARROACACANCE
GACADC
Jan Education inte
For Private & Personal use only
jainelibrary.org