________________
MC-C-C-%
4006044ROSAGAR
तानि च ॥ २९॥ नृणां तान्युत्तमपदैर्भूषा यद्तदानतः । एवं विद्ध्यात्सुगुरुः साधूनां नामकीर्तनं ॥ ३०॥ एतेष्वेव परं सूरिपदं स्यात्तत्पदागमे । गच्छवभावसंज्ञासु न विभेदोऽभिधानतः॥३१॥ उपाध्यायवाचनार्य-14 नामानि खलु साधुवत् । व्रतिनीनां तु नामानि यतिवत्पूर्वगैः पदैः॥३२॥ स्युरुत्तरपदैरेभिरनन्तरसमीरितैः । मतिश्चलाप्रभादेवीलब्धिसिद्धिवतीमुखैः ॥३३॥ प्रवर्तिनीनामप्येवं नामानि परिकीर्तयेत् । महत्तराणां तैः पूर्वेः सर्वैः पूर्वपदैरपि ॥ ३४॥ श्रीरुत्तरपदे कायों नान्यासु व्रतिनीषु च । मुनिनामानि सर्वाणि स्त्रियामादादियोजनात् ॥ ३५॥ जायन्ते व्रतिनीसंज्ञाः श्रान्तैः कैश्चिन्महत्तराः । विशेषान्नन्दिसेनान्ताः संज्ञाः स्यर्जिनकल्पिनां ॥३६॥ शेषनामानि तुल्यान्युभयोरपि सर्वदा । विप्राणामपि नामानि बुद्धाहद्विष्णुवेधसां ॥३७॥ गणेशकार्तिकेयार्कचन्द्रशंकरधीमतां। विद्याधरसमुद्रादिकल्पद्रुजययोगिनां ॥ ३८॥ समानान्युत्समानां च नामानि परिकल्पयेत् । ब्रह्मचारिक्षुल्लकयोन नानां परिवर्तनं ॥ ३९॥क्षत्रियाणां तु संज्ञासु भवेत्पूर्वपदक्र
मात् । पृथ्वीविजयविश्वाब्दगजाश्वबहुहेतुभिः ॥ ४० ॥ पराक्रममहायुद्धवीरदुर्धरवल्लभैः । बाहुभानन्तकल्या-3 हूणप्रतापगुणभास्करैः ॥४१॥ देवदानवदुहृत्कसिंहकन्दर्पविष्णुभिः । पूर्वैः पदैः परपदं योज्यं चानन्तरो
दितं ॥४२॥ सिंहसेनदेवपालचन्द्रसूर्याब्धिशाल्यकाः। मल्लकोटीरसंघद्या दुःसहव्याघ्रमण्डनैः ॥४३॥ जनोतवर्मविद्वेषिहस्तशस्त्रकरैरपि । इत्येवमादिभिश्चान्यैः पदैरुत्तरधारितैः ॥४४॥ संज्ञा द्विपदसंयोगाजायन्ते | वेणुमिः इति पाठः।
CHEKHAR
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org