________________
आचारदिनकरः
॥ ३४० ॥
Jain Education Int
96649%
नामकर्मबन्धः । इति यतिश्राद्धविधेयमागाढं कल्याणकतपः ॥ १ ॥ ४ ज्ञानादिश्रीणि तपांसि आगाढानि ३
उ
अघ उ पा
पा
अघ उ
पा
पा
अघ उ पा उ पा उ
॥ अथ ज्ञानतपः । एकान्तरोपवासैश्च त्रिभिर्वापि निरन्तरैः । कार्य ज्ञानतपश्चोद्यापने ज्ञानस्य पा पूजनं ॥ १ ॥ ज्ञानाराधनार्थे तपः ज्ञानतपः । तत्रोपवासत्रयं पर एकान्तरं निरन्तरं वा यथाशक्ति विधीयते । उद्यापने सापा धुभ्यः वस्त्रान्नपात्रदानं । इति श्राद्धकरणीयमागाढं ज्ञानतपः ॥ २ ॥ ॥ दर्शनतपोषि ज्ञानवत् । नवरं उद्यापने बृहत्नात्रविधिना स्नानं जिनप्रतिमाग्रे षडिकृतिढौकनं साधुभ्यो वस्त्रान्नपात्रदानं सम्यक्त्वोद्भावनाश्रवणं । एतत्फलं विमलबोधिप्राप्तिः । इति यतिश्राद्धकरणीयमागाढं दर्शनतपः ॥ ३ ॥ ॥ चारित्रतपोपि ज्ञानवत् ॥ यन्त्रकन्यासः । नवरं उद्यापने यतिभ्यः षड्डिकृतिवस्त्रान्नपात्रदानं । एतत्फलं विमलचारित्रप्राप्तिः । इति यतिश्राद्धकरणीयमागाढं चारित्रतपः ॥ ४ ॥ ॥ अथ चान्द्रायणतपः ॥ चान्द्रायणं च द्विविधं प्रथमं यवमध्यमं । द्वितीयं वज्रमध्यं तु तयोश्चर्या विधीयते ॥ १ ॥ यवमध्ये प्रतिपदं शुक्कामारभ्य वृद्धितः । एकैकयोग्रसदत्यो राकां यावत्समानयेत् ॥ २ ॥ ततः कृष्णप्रतिपद-मारभ्यैकैकहानित: । अमावास्यां तदेकत्वे यवमध्यं च पूर्यते ॥ ३ ॥ वज्रमध्ये कृष्णपक्षमारभ्य प्रतिपत्तिथिः । कार्या पञ्चदशग्रासदत्तिभ्यां हानिरेकतः ॥ ४ ॥ अमावास्याश्च परतो ग्रासदत्ती विवर्धयेत् । यावत्पञ्चदशैव | स्युः पूर्णमास्यां च मासतः ॥ ५ ॥ एवं मासद्वयेन स्यात्पूर्ण च यववज्रकं । चान्द्रायणं यतेर्दत्तेः संख्या ग्रासस्य
ज्ञान उ
उ
दर्श उ चारि उ उ
उ
उ
उ
उ
उ
4
For Private & Personal Use Only
विभागः २ तपोविधिः
www.jainelibrary.org