________________
५- - - -
40-%CROACEACHEADAMGANGA
अट्ठमि नमिजम्मु नवमि कुंथुचुई। सिअबीअ चुओ सुमई पंचमि छट्टि नेमिजम्मवया ॥ २४॥ पासस्सट्टमि। मुक्खो सुव्वयचुइ पुन्निमाइ भद्दवए । संतिससि चवणमुक्खो सत्तमि अहमि सुपासचुई ॥ २५ ॥ सियनवमि सुविहिमुक्खो नेमिस्सा सोअवमावसानाणं । पुन्निम चुनअनमिजिनवल्लहं पयंदेसु पणयाणं ॥२६॥ नारकाणामपि मुहूर्तप्रमोदकारिवाद्विश्वत्रयस्य कल्याणकराणीति कल्याणकानि । तानिच शुभदिने कल्याणकदिने प्रारभ्यन्ते । यस्यां यस्यां तिथौ आगमवचनेन जिनानां कल्याणकमायाति तच्च च्यवनजन्मदीक्षाज्ञाननि| वाणलक्षणं । तद्दिने एकस्मिन्कल्याणके एकभक्तं द्वयोनिवृत्तिकं त्रिष्वाचाम्लं चतुषूपवासः । पञ्चकल्याणक|संगमे प्रथमदिने उपवासो द्वितीयदिने एकभक्तं ॥ एग उववासो दो अंबिलाई निविआई तेरस हवंति।। |एगासणाई चुलसी कल्लाणतपस्स परिमाणं ॥१॥ एवं वर्ष संपूर्य वर्षसप्तकमेवमेव कुर्यात् । तदन्ते उद्यापने जिनाग्रतश्चतुर्विशतिसंख्यया स्लानपट्टस्नात्रकलशवन्दनपात्रधूपदहनपात्रपरिधापनिकानैवेद्यपात्रकुम्पिकाप्रभृतिपूजोपकरणानांबृहत्लानविधिना जिनस्नात्रं चतुर्विशतिसंख्यया सर्वपक्कान्नजातिफलजातिढौकनं चतुर्विंशतिस्वर्णमयरत्नजटिततिलकदानं साधुभ्यो वस्त्रान्नपात्रदानं संघवात्सल्यं संघपूजाच । अथवा जिनानां च्यवनजन्मदिनेषु प्रत्येकमेकैकोपवासः । दीक्षाज्ञाननिर्वाणेषु येन तीर्थकरेण यादृक् तपो रचितं तादृगेवैकान्तरोपवासरीत्या विधीयते । इयं द्वितीया कल्याणकतपोरीतिः॥ यत्रकन्यासः। उद्यापनं पूर्ववत् । एतत्फलं तीर्थकर-I
१ उपवास एकना चार एकासणा ४ आचाम्ल एकना श्रण गणतां ६ निविना बेगणतां २६-८४ एकासणा सर्व मळीने १२० एकासणानि ।
-*-*-*-
*-04-4
Cheet
Jain Education Internat
For Private & Personal Use Only
Diw.jainelibrary.org