SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः वोक्तं । गृहस्थसंसृष्टादिति गृहस्थेन स्वनिमित्तं दुग्धादिना ओदनं संसृष्टं तदुपरि ओदने अधाकृते चत्वा- विभागः२ यङ्गुलानि गम्भीरक्षीरं निर्विकृतिकं । एवमन्यान्यपि वस्तूनि यथा। 'क्षीरदहीविडयाणं चत्तारिअ अंगुलानि आवश्यकसंसिडें । फाणियतिल्लघयाणं अंगुलमेगं तु संसिडें ॥१॥ महुपुग्गलरसयाणं अद्धंगुलयं तु होइ संसहूं। गु-18 विधिः लपुरगलनवणीए अद्दामलगं तु संसटुं॥२॥ इति विकृतौ विकृतिप्रत्याख्याने गृहस्थसंसृष्टविशेषव्याख्या ॥ अप्पावरणं पच्चक्खामि । अप्रावरणं प्रत्याख्यामि चतुर्वि० अशनं ४ अन्न० सह. सागा. मह० सव. पूर्ववत् । शेषेषु भोगपरिभोगदेशावकाशिकादिषु चत्वार आकारा यथा । देशावकाशिकं भोगपरिभोगं प्रत्याख्यामि अन्न सह मह सब पूर्ववत् । इति प्रत्याख्यानव्याख्या ॥ | अथ प्रत्याख्यानशुद्धिः षविधा यथा।'सा पुण सद्दहणा १ जाणणाय २ विणय ३ अणुभासणा चेव ४ अणुपालणावि सोही ५ भावविसोही ६ भवे छट्ठा ॥१॥ एतासां व्याख्या यथा । 'पञ्चक्खाणं सबत्तदेसियं जहिंजाहिं जयाकाले । तं जो सद्दहइ नरोतं जाणसु सद्दहणसुद्धं ॥१॥पञ्चक्खाणं जाणइ कप्पे जं जम्मि होइ कायवं । मूलगुणउत्तरगुणे तं जाणसु जाणणासुद्धं ॥२॥किइकम्मस्स विसुद्धिं पउंजए जो अहाण मयरित्तं । मणवयणकायगुत्तो तं जाणसु विणयपरिसुद्धं ॥३॥ अणुभासइ गुरुवयणं अक्खरप-18 यवंजणेहिं परिसुद्धं । पंजलिउडो अभिमुहो तं जाणसु भावणासुद्धं ॥४॥ कंतारे दुभिक्खे आयंके वा ॥३१७॥ महासमुप्पन्ने । जं पालियं न भग्गं तं जाणसु पालणासुद्धं ॥५॥ रागेण व दोसेण व परिणामेण व य दूसियं Jain Education Intel For Private & Personal Use Only प्रllwww.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy