________________
Jain Education Internatio
जं तु । तं खलु पञ्चक्खाणं भावविसुद्धं मुणेयवं ॥ ६ ॥' अन्यथा षड्विधा शुद्धिर्यथा । 'फासियं १ पालियं चैव २ सोहियं ३ तीरियं ४ तहा । किहियं ५ माराहियं ६ चेव पडियरियंमी पयवं ॥ १ ॥ एतेषां व्याख्या । 'उचिए काले विहिणा पत्तं जं फासियं तयं भणियं १ । तह पालियं च अ सम्मं उवओगपडियरिअं २ ॥१॥ गुरुदत्तसेस भोयण सोहणयाएय सेवियं जेण ३ । पुण्णेवि थेवकाला वत्थाणा तीरियं होइ ४ ॥ २ ॥ भोयणकालो अमुगं पञ्चक्खाणं तु सरह किट्टिययं ५ । आराहियं पयारेहि सम्ममएहि पडिअरियं ६ ॥ ३ ॥ प्रत्याख्यानफलं यथा । 'पञ्चक्खाणस्स फलं इहपरलोगे अ होइ दुविहं तु । इहलोइ धम्मिलाई दामंतगमाइ परलो ॥ १ ॥ पञ्चखामि कए आसवदाराई हुंति पिहिआई । आसवपुच्छेएण य तहावुच्छेअयं होइ | ॥ २ ॥ तन्हावुच्छेएणं अयलोवसमो भवे मणुस्साणं । अयलोवसमेण पुणो पञ्चक्खाणं हवइ सुद्धं ॥ ३ ॥ तत्तो चरित्तधम्मो कम्मविवेगो य पुढकरणं च । तत्तो केवलनाणं तत्तो मुक्खं सयासुक्खो ॥ ४ ॥' अथ च देशविरतिसर्वविरतिप्रभृतिव्रतोच्चारः सर्वोपि प्रत्याख्यानं कथ्यते । तत्र सप्तचत्वारिंशदधिकं भङ्गशतं यथा । 'तिन्नि तिया तिन्नि दुया तिन्नि एकिक्का य हुंति जोगेसु । तिदुकं तिदुईक .............. चैव करणाई ॥ १ ॥ पढमे लभइ इको सेसेसु पसु तियतियतियंति । दोनवतिय दोनवगातिगुणियसीयालभं सयं ॥ २ ॥ सीयालं भंगसयं पच्चक्खाणंमि जस्स उवलद्धं । सो खलु पञ्चक्खाणे कुसलो सेसा अकु १ अत्राक्षरपातो लब्धसर्वादर्शेष्वपि समानः ।
For Private & Personal Use Only
www.jainelibrary.org