________________
नमस्कारफलतपः। कृत्वा नवकभक्तानि तदद्यापनमेव च । शक्तिहीनैर्विधेयं च पूर्ववत्तत्समापनं ॥१॥ नमस्कारफलदायितपः नमस्कारफलतपः । तत्र अष्टषष्ट्यैकाशनेष्वसमर्थः पदसंख्यया नवैकाशनानि विद
ध्यात् । यन्त्रकन्यासः । उद्यापनं च पूर्ववत् । २४ नवकारफलतपः
२५ अविधवादशमी तप आगाढं एतत्फलं पूर्ववत् । इति श्राद्धकरणीयमागाढं ननमोअरिहंताणं ।
| ३ वर्षे | भाद्रपदसुदि | १० | उ | मस्कारफलतपः॥ २४॥ ॥ अथ अविधवादनमोसिद्धाणं २
२ वर्षे | भाद्रपदसुदि १० शमीतपः । भाद्रपदशुक्लदशमी दिन एकाशन
उ | नमोआयरियाणं ३
वर्षे | भाद्रपदसुदि १० मथो निशायां च । अम्बापूजनजागरणकर्मणी नमोउवज्झायाणं ४
भाद्रपदसुदि . सुविधिना कुर्यात् ॥१॥ अवैधव्यार्थ दशमी नमोलोएसव्वसाहूणं५
वर्षे | भाद्रपदसुदि १० अविधवादशमी । तत्र भाद्रपदशुक्लदशम्यामेएसोपंचनमुक्कागे ६
भाद्रपदसुदि १० कभक्तं विदध्यात् निशि जागरणं अम्बापूजनं सव्वपातप्पणासणो
७ वर्षे भाद्रपदसुदि १० उ] नालिकेरादि फलवानी १० पक्कान्नवानी १० दौमंगलाणचरासम्वेसि
८ वर्षे भाद्रपदसुदि १० उ कनं एवं तावत्कर्तव्यं यावद्दशवर्षाणि । उद्या| पढमहवइमंगलं ९
१९ वर्षे भाद्रपदसुदि १० उ पने इन्द्राणीपूजा संघवात्सल्यं संघपूजा च । ।
पापा १०वर्षे भाद्रपदसुदि १० उ एतत्फलं अवैधव्यं । यन्त्रकन्यासः । इति श्राद्धकरणीयमागाढं अविधवादशमीतपः ॥ २६॥ ॥ अथ बृहन्न
4444444
Jan Education Intel
For Private & Personal Use Only
www.jainelibrary.org