________________
आचारदिनकरः
॥ ३७२ ॥
Jain Education Inte
| अत्रापि प्रथमदशके प्रतिदिनमेका दत्तिः । ततश्चैकैकदत्तिवृद्ध्या दशमदशके प्रतिदिनं दशदत्तयः । यत्रकाणि यथा । एवं नवभिर्मासैश्चतुर्विंशत्यादिनैश्चतस्रोपि प्रतिमाः समर्थ्यन्ते । उद्यापने बृहत्स्नात्रविधिपूर्वकं नानापकान्नफलढौकनं संघवात्सल्यं संघपूजा च । एतत्फलं मोक्षमार्गः । इति श्राद्धकरणीयमागाढं सोपान
तपः ॥ २२ ॥ ॥ अथ कर्मचतुर्थ तपः । उपवास्त्रयं कुर्यादादावन्ते निरन्तरं । मध्ये एषष्टिमितान्कुर्यादुपवासांश्च सान्तरान् ॥१॥ कर्मणां चतुर्थे खण्डनरूपं कर्मचतुर्थं । तत्र पूर्व निरन्तरमुपवासत्रयं ततः षष्टिरुपवासा ए एकाशनान्तरिताः पुनरुपवासत्रयं निरपन्तरं । उद्यापने बृहत्लात्रविधिपूर्वकं रूप्यमयं वृक्षं स्वर्णकुठारं च ढौकयेत् । यत्रकन्यासः । उद्यापने संघवात्सल्यं संघपूजा च । एतत्फलं कर्मच्छेदः । इति श्राद्धकरणीयमागाढं कर्मचतुर्थतपः ॥ २३ ॥ ॥ अथ
उ ३ | पा १ | उ १
उ १ ए उ
उ
उ
उ
उ
उ
उ
उ
ए
ए
ए
ए
ए
ए
ए
उ
उ
उ
उ
उ
उ
उ
ए उ १ ए
ए
उ ए
ए
उ
ए
ए
ए उ
ए
ए
ए
ए उ
ए
ए
उ
ए
ए
ए
ए
उ
उ
उ
२३ कर्मचतुर्थत आगाढं
उ
उ
उ
उ
उ
उ
उ
उ
उ
ए
ए
ए
ए
ए
ए
ए
ए
ए
उ १
उ
उ
उ
उ
उ
उ
उ
उ
ए उ
ए
ए
ए
ए
ए
ए
ए
ए
उ
उ
उ
उ
उ
उ
उ
उ
ए
ए
ए
ए
ए
ए
ए
ए
ए
उ
उ
उ
उ
उ
उ
उ
उ
उ
ए
ए
ए
For Private & Personal Use Only
विभागः २ तपोविधिः
॥ ३७२ ॥
www.jainelibrary.org