SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आचार शशिनिभा मातङ्गजिद्वाहना वामं हस्तयुगं तटाङ्कशयुतं तस्मात्परं दक्षिणम् । गाढं स्फूर्जितमुद्गरेण वरदे- विभागः२ दिनकरः नालंकृतं बिभ्रती पूजायां सकलं निहन्तु कलुषं विश्वत्रयस्वामिनः ॥१॥" ॐ नमः श्रीमानव्यै श्रीश्रेयांस-|| प्रतिष्ठा जि. श्रीमानवि शे०।११। “श्यामा तुरगासना चतुर्दोः करयोदक्षिणयोर्वरं च शक्तिम् । दधती किल विधिः ॥१७७॥ हवामयोः प्रसूनं सुगदा सा प्रवरावताच चण्डा ॥१॥" ॐ नमः श्रीचण्डायै श्रीवासुपूज्यजि० श्रीचण्डे शेषं०1४ ।१२। "विजयाम्बुजगा च वेदबाहुः कनकाभा किल दक्षिणद्विपाण्योः । शरपाशधरा च वामपाण्योर्विदिता नागधनुर्धराऽवतादः॥१॥" ॐ नमः श्रीविदितायै श्रीविमलजि. श्रीविदिते शे०।१३ । “पद्मासनोज्वलतनुश्चतुराख्यबाहुः पाशासिलक्षितसुदक्षिणहस्तयुग्मा । वामे च हस्तयुगलेऽङ्कुशखेटकाभ्यां रम्याङ्कुशा दयतु प्रतिपक्षवृन्दम् ॥१॥" ॐ नमः श्रीअङ्कशायै श्रीअनन्तजि. श्रीअङ्कशे शेषं । १४ । “कन्दर्पा धृतपरपन्नगाभिधाना गौराभा झषगमना चतुर्भुजा च । सत्पद्माभययुतवामपाणियुग्मा कल्हाराङ्कुशभृतदक्षिणद्विपाणिः ॥१॥" ॐ नमः श्रीकन्दर्पायै श्रीधर्मजिनशा० श्रीकन्द शे०।१५। "पद्मस्था कनकरुचिश्चतुर्भुजाभूत्कल्हारोत्पलकलिताऽपसव्यपाण्योः। करकाम्बुजसव्यपाणियुग्मा निर्वाणा प्रदिशतु निवृति जनानाम् ॥१॥" ॐ नमः श्रीनिर्वाणायै श्रीशान्तिजि. श्रीनिर्वाणे शे०।१६। “शिखिगा सुचतुर्भुजाऽतिपीता फलपूरं दधती त्रिशूलयुक्तम् । करयोरपसव्ययोश्च सव्ये करयुग्मे तु भुशुडिभृहलाऽव्यात् ॥१॥ ॥१७७॥ ॐ नमः श्रीबलायै अच्युतायै श्रीकुन्धजि. श्रीबले शे०।१७। "नीलाभाब्जपरिष्ठिता भुजचतुष्काढ्याप %A4%9-4+CCCC Jain Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy