________________
AAAAAAACEBOOK
सव्ये करदन्दू कैरवमातुलिङ्गकलिता वामे च पाणिद्वये । पद्माक्षावलिधारिणी भगवती देवार्चिता धारिणी
सहस्याप्यखिलस्य दस्युनिवहं दूरीकरोतु क्षणात् ॥१॥" ॐ नमः श्रीधारिण्यै श्रीअरजि० श्रीधारिणि शे० है।।१८। “कृष्णा पद्मकृतासना शुभमयप्रोद्यच्चतुर्बाहुभृत् मुक्ताक्षावलिमद्भुतं च वरदं संपूर्णमुद्विभ्रती । चञ्च
दक्षिणपाणियुग्ममितरस्मिन्वामपाणिद्वये सच्छक्तिं फलपूरकं प्रियतमा नागाधिपास्यावतु ॥१॥" ॐ नमः | |श्रीवरोव्यायै श्रीमल्लिजि० श्रीवैरोट्ये शे० ।१९। “भद्रासना कनकरुकतनुरुच्चयाहुरक्षावलीवरददक्षिणपाणियुग्मा । सन्मातुलिङ्गयुतशूलितदन्यपाणिरच्छुप्तिका भगवती जयतान्नदत्ता॥१॥" ॐ नमः श्रीनरदत्तायै श्रीमुनिसुव्रतस्वामिजि. श्रीनरदत्ते शे०।२० । “हंसासना शशिसितोरुचतुर्भुजाच्या खड्गं वरं सदपसव्यकरद्वये च । सव्ये च पाणियुगले दधती शकुन्तं गान्धारिका बहुगुणा फलपूरमव्यात् ॥१॥" ॐ नमः श्रीगान्धायै श्रीनेमिजि० श्रीगान्धारि शे०।२१। "सिंहारूढा कनकतनुरुग् वेदबाहुश्च वामे हस्तद्वन्द्वे कुशतनुभुवौ बिभ्रती दक्षिणेऽत्र । पाशाम्राली सकलजगतां रक्षणैकाचित्ता देव्यम्बा नः प्रदिशतु समस्तापविध्वंसमाशु॥१॥" ॐ नमः श्रीअम्बायै श्रीअम्बे शे०।२२। "वर्णाभोत्तमकुकुटाहिगमना सौम्या चतुर्बा
हुभृद् वामे हस्तयुगेशं दधिफलं तत्रापि वै दक्षिणे । पद्मं पाशमुञ्चयन्त्यविरतं पद्मावती देवता किंनर्यरार्चितनित्यपादयुगला संघस्य विघ्नं हियात् ॥१॥" ॐ नमः श्रीपद्मावत्यै श्रीपार्श्वजि० श्रीपद्मावति शे०।२३॥
। देवार्चने इति पाठः ।
| www.jainelibrary.org
Jain Educatio
n
For Private & Personal Use Only
al