________________
आचार"सिंहस्था हरिताङ्गरुम् भुजचतुष्केण प्रभावोर्जिता नित्यं धारितपुस्तकाभयलसद्वामान्यपाणिद्वया । पाशा
विभागः२ दिनकरः म्भोरुहराजिवामकरभाग सिद्धायिका सिद्धिदा श्रीसङ्घस्य करोतु विघ्नहरणं देवार्चने संस्मृता ॥१॥" ॐ
प्रतिष्ठानमः श्रीसिद्धायिकायै श्रीवर्धमानजि. श्रीसिद्धायिके सा० शे०।२४ । ॐ नमः श्रीजिनशासनचतुर्विंशति
विधिः ॥१७८॥ जिनशासनदेवीभ्यो विघ्नहारिणीभ्यः सर्ववाञ्छितदायिनीभ्यः समस्तशासनदेव्यः इह प्रतिष्ठामहोत्सवे आग-21
४च्छन्तु २ इदमय पाद्यं बलिं चरुं गृह्णन्तु २ संनिहिता भवन्तु २ खाहा जलं गृह्णन्तु २ गन्धं० पुष्पं० अक्ष-1
तान्० फलानि मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोपचारान् गृह्णन्तु २ शान्तिं कुर्वन्तु २ तुष्टिं पुष्टिं ऋद्धिं| वृद्धिं० सर्वसमीहितानि यच्छन्तु खाहा। इति समस्तशासनदेवीनां परिपिण्डितपूजा ॥ ततो नवमवलये| "दिकपालाः सकला अपि प्रतिदिशं खं खं बलं वाहनं शस्त्रं हस्तगतं विधाय भगवत्लाने जगहुर्लभे । आनदन्दोल्वणमानसा बहुगुणं पूजोपचारोच्चयं संध्याय प्रगुणं भवन्तु पुरतो देवस्य लब्धासनाः ॥१॥" अनेन|
वृत्तेन दिकपालवलये पुष्पाञ्जलिप्रक्षेपः । “सम्यक्त्वस्थिरचित्तचित्रितककुप्कोटीरकोटीपटत् सङ्घस्योत्कटराजपट्टपटुतासौभाग्यभाग्याधिकः। दुर्लक्षप्रतिपक्षकक्षदहनज्वालावलीसंनिभो भाखड़ाल निभालयेन्द्र भगवस्नात्राभिषेकोत्सवम् ॥१॥" ॐ वषट् नमः श्रीइन्द्राय तप्तकाञ्चनवर्णाय पीताम्बराय ऐरावणवाहनाय वज्रहस्ताय द्वात्रिंशल्लक्षविमानाधिपतये अनन्तकोटिसुरसुराङ्गनासेवितचरणाय सप्तानीकेश्वराय पूर्वदिगधीशाय श्रीइन्द्र सायुध सवाहन सपरिच्छद इह प्रतिष्ठामहोत्सवे आगच्छ २ इदमयं पायं यलिं चरुं गृहाण २ संनि
SECREASEARCAKA
Jan Education in
For Private & Personal Use Only
ainelibrary.org