________________
हाण टि पुष्टिं ऋविष्णुरोचिनिचपचरवाहो धिनोतु ॥ नीलाम्बराय
SAMSACSCRISECRACAREL
हितो भव २ स्वाहा जलं गृहाण २ गन्धं० पुष्पं० अक्षतान् फलानि० मुद्रांक धूपं० दीपं० नैवेद्य० सर्वोपचारान् गृहाण २ शान्ति कुरु २ तुष्टिं० पुष्टिं ऋद्धिं वृद्धिं० सर्वसमीहितं देहि २ स्वाहा।। "नीलाभाच्छादलीलाललितविलुलितालङ्कतालंभविष्णुस्फूर्जद्रोचिष्णुरोचिनिचयचतुरतावञ्चितोदश्चिदेहः । नव्याम्भोदप्रमोदप्रमुदितसमदाकर्णविद्वेषिधूमध्वान्तध्वंसिध्वजश्रीरधिकतरधियं हव्यवाहो धिनोतु ॥१॥" ॐ नमः श्रीअग्नये सर्वदेवमुखाय प्रभूततेजोमयाय आग्नेयाय दिगधीश्वराय कपिलवर्णाय छागवाहनाय नीलाम्बराय धनुर्वाणहस्ताय श्रीअग्ने सा० शे०।२। “मणिकिरणकदम्बाडम्बरालम्बितुंगोत्तमकरणशरण्यागण्यनित्याहदाज्ञाः । बलिभुवनविभावैः खैरगन्धा सुधान्ता गुरुवरभुवि लात्वा यान्तु ते दन्दशूकाः॥१॥" ॐ हीं फु नमः श्रीनागेभ्यः पातालखामिभ्यः श्रीनागमण्डल सा० शेषं पूर्ववत् ।३ । “दैत्यालीमुण्डखण्डीकरणमुडमरोदण्डशुण्डप्रचण्डदोर्दण्डाडम्बरेण प्रतिहरिदनुगं भापयन् विघ्नजातम् । कालिन्दीनीलमीलत्सलिलविलुनितालङ्कृतोद्यल्लुलायन्यस्तानिधर्मराजो जिनवरभुवने धर्मबुद्धिं ददातु ॥ १॥” ॐ घं घं नमो यमाय धर्मराजाय दक्षिणदिगधीशाय समवर्तिने धर्माधर्मविचारकरणाय कृष्णवर्णाय चर्मावरणाय महिषवाहनाय द्ण्डहस्ताय श्रीयम सा० शे०।४। "प्रेतान्तप्रोतगण्डप्रतिकडितलुडन्मुण्डितामुण्डधारी दुर्वारीभूतवीर्याध्यवसितलसितापायनिर्घातनार्थी । कार्यामर्शप्रदीप्यत्कुणथकृतबदो नैऋतैयाप्तपार्श्वस्तीर्थेशस्लात्रकाले| रचयतु निर्धतिदुष्टसंघातघातम् ॥१॥" ॐ हसकलही नमःहीं श्रीं नितये नैऋतदिगधीशाय धूम्रवर्णाय
SASR4%828
Jan Education inte
For Private & Personal use only
Sr.jainelibrary.org