________________
नन्दननाथशा० श्रीकालि सा० शे०।४। “खाभाम्भोरुहकृतपदा स्फारवाहाचतुष्का सारं पाशं वरदममलं दक्षिणे हस्तयुग्मे । वामे रम्याङ्कुशमतिगुणं मातुलिङ्गं वहन्ती सद्भक्तानां दुरितहरणी श्रीमहाकालिकास्तु ॐ नमः श्रीमहाकालिकायै श्रीमतिनाथशा. श्रीमहाकालिके सा० शे०।५।"श्यामा चतुर्भुजघरा नरवाहनस्था पाशं तथा च वरदं करयोदधाना । वामान्ययोस्तदनु सुन्दरबीजपूरं तीक्ष्णाङ्कशं च परयोः प्रभुदेऽच्युतास्तु ॥१॥" ॐ नमः श्रीअच्युतायै श्रीपद्मप्रभखामिजि. श्रीअच्युते शे० ।६। “गजारूढा पीता द्विगुणभुजयुग्मेन सहिता लसन्मुक्तामालां वरदमपि सव्यान्यकरयोः । वहन्ती शूलं चाभयमपि च सा वामकरयोर्निशान्तं भद्राणां प्रतिदिशतु शान्ता सदुदयम् ॥१॥” ॐ नमः श्रीशान्तायै श्रीसुपार्श्वनाथजि० श्रीशान्ते शेष०।७। “पीता बिडालगमना भृकुटिश्चतुर्दोर्वामे च हस्तयुगले फलकं सुपशुम् । तत्रैव दक्षिणकरेऽप्यसिमुद्गरौ च बिभ्रत्यनन्यहृदयान् परिपातु देवी ॥१॥" ॐ नमः श्रीभृकुटये श्रीचन्द्रप्रभखामिशा० श्रीभृकुटे शे०।८। “वृषभगतिरथोद्यच्चारुबाहाचतुष्का शशधरकिरणाभा दक्षिणे हस्तयुग्मे । वरदरसजमाले बिभ्रती चैव वामे सृणिकलशमनोज्ञा स्तात् सुतारा महद्धय ॥१॥” ॐ नमः श्रीसुतारायै श्रीसुविधिजिनशा० श्रीसुतारे शे०।९। “नीला पद्मकृतासना वरभुजैर्वेदप्रमाणैर्युता पाशं सद्वरदं च दक्षिणकरे हस्त
द्वये बिनती। वामे चाङ्कुशवमणी बहुगुणाऽशोका विशोका जनं कुर्यादप्सरसां गणैः परिवृता नृत्यद्भिरानसन्दितः॥१॥" ॐ नमः श्रीअशोकायै श्रीशीतलनाथशा० श्रीअशोके शे० । १०। "श्रीवत्साप्यथ मानवी
Jain Education Inter
For Private & Personal Use Only
M.jainelibrary.org
....