________________
स
श्रीशुक्र इह शेषं०॥६॥ शनिमन्त्रो यथा-ॐ शमशम नमः शनैश्चराय पनवे महाग्रहाय श्यामवर्णाय नीलवासाय भगवन् श्रीशनैश्चर इह शेषं०॥७॥राहुमत्रो यथा-ॐ रं रं नमः श्रीराहवे सिंहिकापुत्रायडू |अतुलबलपराक्रमाय कृष्णवर्णाय भगवन् श्रीराहो इह शेष०॥८॥ केतुमत्रो यथा-ॐ धूमधूम नमः श्रीकेतवे शिखाधराय उत्पातदाय राहप्रतिच्छन्दाय भगवन् श्रीकेतो इह० शेषं०॥९॥ एभिमन्त्रैः क्रमेण त्रिस्त्रिः वासक्षेपेण प्रतिष्ठा संपद्यते । ततोऽनन्तरं चैत्यवन्दनं शान्तिपाठः। नक्षत्राणां प्रतिष्ठा तु तत्तदैवतमन्त्रैर्वा संक्षेपेण संपद्यते। शेषो विधिग्रंहवत् । तदैवतमन्त्राः शान्त्यधिकारे कथयिष्यन्ते । तारकाणां तु प्रतिष्ठा ॐ ह्रीं श्रीं अमुकः अमुकतारके इहावतर २ तिष्ठ २ आराधककृतां पूजां गृहाण २ स्थिरीभव खाहा। अनेन मन्त्रेण वासक्षेपः । सर्वतारकाणां शेषो विधिग्रहवत् ॥ इति प्रतिष्ठाधिकारे सूर्यादिनवग्रहप्रतिष्ठा संपूर्णा ॥ १४॥ ___ अथ चतुर्णिकायदैवतमूर्तिप्रतिष्ठाविधिः ॥ १५॥ सचायं भुवनपतीनां दशविधानां विंशतीन्द्राणां व्यन्तराणां षोडशविधानां वा त्रिंशदिन्द्राणां वैमानिकानां द्वादशकल्प नववेयक पञ्चाणुत्तरभवानां दशेन्द्राणां तत्तद्वर्णकाष्टधातुरत्नघटितमूर्तीनामयं प्रतिष्ठाविधिः । चैत्ये वा गृहे वा पूर्व बृहत्स्नात्रविधिना जिनस्नात्रम् । ततो मिलितेन पञ्चामृतेन दैवतप्रतिमास्नात्रम् । ततः पञ्चविंशतिवस्तुवासैः वासक्षेपः धृपदानं यक्षकदेमलेपनं पूष्पादिपूजा । प्रतिष्ठामन्त्रो यथा-ॐ ह्रीं श्रीं क्लीं क्नं कुरु २ तुरु २ कुलु २ चुरु २ चुलु २ चिरि २ चिाल २
-RESCRECCASSACRECR,
Jan Education Internal
For Private & Personal Use Only
N
ew.jainelibrary.org