________________
'आचारदिनकरः
॥२१४॥
AACARANAS
किरि २ किलि २ हर २ सर २हूं सर्वदेवेभ्यो नमः अमुकनिकायमध्यगत अमुकजातीय अमुकपद अमुक
विभागः२ व्यापार अमुकदेव इह मूर्तिस्थापनायां अवतर २ तिष्ठ २चिरं पूजकदत्तां पूजां गृहाण २ वाहा । इति प्रति-||
प्रतिष्ठाठामन्त्रः। निकायस्थाने भुवनपतिव्यन्तरवैमानिककथनं जातिस्थाने भुवनपतिष्वसुरादिकथनं व्यन्तरेषु पि
विधिः शाचादिकथनं वैमानिकेषु सौधर्मभवादिकथनं पदस्थाने इन्द्रसामानिकपार्षद्यत्रायस्त्रिंशअङ्गरक्षलोकपालानिकप्रकीर्णकाभियोगिककैल्बिषिकलौकान्तिकजृम्भकादिकथनं कर्मकथने तद्गुणकृतकीर्तनवर्णआयुधपरिवारकथनं । इति मन्त्रमध्ये अमुकस्थाने विवक्षा । एवं देवीनामपि । अत्र गणिपिटकयक्षशासनयक्षिणीब्रह्मशा|न्तिप्रतिष्ठा व्यन्तरेष्वन्तर्भवति कन्दादिप्रतिष्ठा वैमानिकेषु लोकपालानां प्रतिष्ठा भवनपतिषु निक्रते. प्रतिष्ठा व्यन्तरेषु ज्योतिषाणां प्रतिष्ठा ग्रहप्रतिष्ठायामन्तर्भूता ॥ इति प्रतिष्ठाधिकारे चूर्णिकायदेवप्रतिष्ठा संपूर्णा ॥१५॥ __ अथ गृहप्रतिष्ठाविधिः ॥ १६ ॥ सचायं वास्तुशास्त्रानुसारेण सूत्रधारैर्यथासंस्थानविधिरचिते गृहे राजमन्दिरे सामान्यमन्दिरे वा सम एव प्रतिष्ठाक्रमः । यथा पूर्व तत्र गृहे जिनबिम्बमानीय बृहत्स्नात्रविधिना स्नात्रं विधाय तत्स्नात्रजलेन सर्वत्र गृहे अभिषेचनं कुर्यात् । ततः पूर्ववहिारे देहली निर्मलजलक्षालितां गन्धपुष्पधूपदीपनैवेद्यपूजितां लिखितोंकारांद्वारश्रियं च तथाविधां धौतचर्चितपूजितां लिखितहींकारां त्रि-त
|॥२१४॥ सक्षेपेण दूयोरपि प्रतिष्ठां विदध्यात् । मन्त्रो यथा-ॐ हीं देहल्यै नमः। ॐ ह्रीं द्वारश्रियै नमः । बहिस्तो
A CRECACA
Jan Education Intel
For Private & Personal Use Only
www.jainelibrary.org