________________
15
आचार- ततः समकालप्रतिष्ठाथै नवापि ग्रहमूर्तीः स्थापयेत् । उपयुक्तत्वात् एकस्य द्वयोः त्रयाणां चतुःपञ्चानां वा विभागः२ दिनकरः कार्यापेक्षया मूर्तिस्थापनं कुर्यात् । ग्रहाणां काष्ठमयमूर्तित्वे क्रमेणादित्यादीनां रक्तचन्दनश्रीखण्डखदिरनि-II प्रतिष्ठा
म्बकदम्बधातकीशेफालीबब्बूलबदरीकाष्ठमय्यो मूर्तयो भवन्ति । तेषां च धात्वपेक्षया क्रमेण सूर्यादीनां | विधिः ॥२१३॥
ताम्ररूप्यत्रपुसीसवर्णरूप्यलोहकांस्यरीरीमय्यो मूर्तयो भवन्ति । तेषां च कुण्डलमुद्रिकादौ स्थापने पद्मरा-14 गमुक्ताफलप्रवालमरकतपुष्परागवज्रइन्द्रनीलगोमेदवैडूयः स्थापनाः । तासां मूर्तीनां स्थापनानां च एक एव प्रतिष्ठाक्रमः। तेषामायुधवाहनानि वास्तुशास्त्रेभ्योऽवसेयानि । प्रतिष्ठाविधिरयम् । जिनस्नानानन्तरं पञ्चविंशतिवस्तुवासैः मन्त्रन्यासः पूर्व च सर्वेषां क्षीरस्नात्रम् । सूर्यमन्त्रो यथा-ॐ ह्रीं श्रीं घृणि २ नमः सूर्याय भुवनप्रदीपाय जगच्चक्षुषे जगत्साक्षिणे भगवन् श्रीसूर्य इह मूतों स्थापनायां अवतर २ तिष्ठ २ प्रत्यहं पूज
कदत्तां पूजां गृहाण २ वाहा ॥१॥ चन्द्रमन्त्रो यथा-ॐ चंचंचुरुचुरु नमश्चन्द्राय ओषधीशाय सुधाकराय ताजगजीवनाय सर्वजीवितविश्वंभराय भगवन् श्रीचन्द्र इह० शेषं पूर्ववत् ॥ २॥ भौममनो यथा-ॐ ह्रीं श्री15
नमो मनालाय भूमिपुत्राय वक्राय लोहितवर्णाय भगवन् मङ्गल इह शेषं०॥३॥ बुधमन्त्रो यथा-ॐ क्रोपों नमः श्रीसौम्याय सोमपुत्राय प्रहर्षलाय हरितवर्णाय भगवन बुध इहा० शेषं० ॥४॥ जीवमत्रो यथा-ॐ18 जीवजीव नमः श्रीगुरवे सुरेन्द्रमन्त्रिणे सोमाकाराय सर्ववस्तुदाय सर्वशिवंकराय भगवन श्रीबृहस्पते इह २ |शेषं०॥५॥ शुक्रमत्रो यथा-ॐ श्रीं श्रीं नमः श्रीशुक्राय काव्याय दैत्यगुरुवे संजीवनीविद्यागीय भगवन्
HOCALCROCOCCCCA
CARSALMAALCREASARAMCHAR
1॥२१३॥
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org