________________
आचार
दिनकरः
॥ २४६ ॥
Jain Education Intern
तमुदाहृतम् ॥ ६२ ॥ अनापृच्छथ स्थापने च गुरून्सर्वेषु वस्तुषु । अरसः स्यात्तपः शक्तिगोपनाच्च सुभोजनम् ॥ ६३ ॥ मुक्तः सर्वासु मायासु दर्षात्पञ्चेन्द्रियादिषु । उद्वेजने च संक्लिष्टकर्मणां करणेऽपि च ॥ ६४ ॥ दीर्घ| मेकत्र वासे च ग्लानवत्खाङ्गपालने । सर्वोपधस्तथा पूर्वपचाच्चाप्रतिलेखने ॥ ६५ ॥ एतेषु सर्वदोषेषु चतुर्मासव्यतिक्रमे । वत्सरातिक्रमे चापि साधुभिर्ग्राह्यमिष्यते ॥ ६६ ॥ तथा च छेदरूपेपि प्रायश्चित्ते समाहितः । न गर्व तद्विधानेन दध्याद्वाचंयमः क्वचित् ॥ ६७ ॥ छेदादिकरणाच्छुद्धे प्रायश्चित्ते महामुनिः । कुर्वीत तपसा शुद्धिं जीवकल्पानुसारतः ॥ ६८ ॥ यद्यच्च नोदितं पापमत्रैवालोचनाविधौ । भिन्नादिना प्रवक्ष्यामि षण्मासं शुद्धिमुत्तमाम् ॥ ६९ ॥ भिन्नं चापि विशिष्टं च चतुःषण्मासकालतः । लघुसंज्ञं गुरुसंज्ञं विरसः प्रतिमाश्रयात् ॥ ७० ॥ चतुर्मासेषु लघु यत्पूर्वं तद्विरसादिभिः । गुरुः षण्मासिकं पूर्व सुन्दरादिभिरन्तराः ॥ ७१ ॥ सिद्धान्तस्यानुसारेण क्रमं ज्ञात्वा च पाप्मनाम् । उक्तपापेषूक्तपो देयं च विरसादिकम् ॥ ७२ ॥ एतत्सर्वं यत्पुरोक्तं तत्सामान्यविधिश्रितम् । प्रायश्चित्तविभागस्तु देयो द्रव्यादिभिर्बुधैः ॥ ७३ ॥ द्रव्यं क्षेत्रं तथा कालं भावं पुरुषसेवनम् । संलक्ष्याधिकमूनं वा प्रायश्चित्तं च दीयते ॥ ७४ ॥ अशनादिर्भवेद्रव्यं क्षेत्रं देशपुरादि वा । कालः शीतोष्णवर्षादिर्भावो ग्लानिनिरामयौ ॥ ७५ ॥ चतुर्धा कथिता शास्त्रे पुरुषप्रतिसेवना । आषृत्तिश्च १ प्रमादश्च २ दर्पः ३ कल्प ४ चतुर्थकः ॥ ७६ ॥ " ॥ द्रव्ये यथा - " आहारं सुलभं पुष्टं दृष्ट्वा दद्यात्तपोधिकं । हीनं च दुर्लभं ज्ञात्वा दद्यादूनं तथाधिकम् ॥ ७७ ॥” ॥ क्षेत्रे यथा - "देशे च सरसारूपे तपो
For Private & Personal Use Only
विभागः २
प्रायश्चित्ताधिकारः
॥ २४६ ॥
www.jainelibrary.org