________________
CASSAGAR
इति नन्द्यावर्तविसर्जनविधिः॥ ॥ अथ कङ्कणमोचनविधिः । तत उत्कृष्टतया वर्षेण कङ्कणमोचनं मध्यस्थतया षण्मासैः जघन्यतया मासेन पक्षण दशाहेन सप्ताहेन त्र्यहेण वा । तत्र जिनपुरः पीठद्वये दिक्पालसक्षेत्रपालग्रहस्थापनं बृहत्स्नात्रविधिना पश्चामृतस्नात्रं सर्वोषधिस्नानपूर्व जिनस्नानं तथैव च । ततो बृहस्नानविधेरन्तिमश्लोकेन मेरुशृङ्गेत्यादि अष्टोत्तरशतशुद्धजलकलशस्त्रात्रं नानागन्धैर्विलेपनं पुष्पधूपदीपनैवद्यपूजनं पूर्ववत् । ततो दिक्पालसक्षेत्रपालग्रहपूजा पूर्ववत् । लघुस्नात्रविधियुक्त्या ततश्चैत्यवन्दनं चतुर्भिः स्तुतिभिः शान्तिस्तवपाठः। ततः कङ्कणमोचनार्थ प्रतिष्ठादेवताविसर्जनार्थ करेमि काउस्सग्गं अन्नत्थ० यावत् अप्पाणं० चतुर्विंशतिस्तवचिन्तनं भणनं च । ततः श्रुतशान्तिक्षेत्रभुवनशासनवैयथावृत्यकरदेवताका-5 योत्सर्गाः स्तुतयश्च पूर्ववत् । ततः सौभाग्यमुद्रया बिम्बे मन्त्रन्यासः। सचायं ॐ अवतरअवतरसोमे २ कुरु । २ वग्गु २ निवग्गु २ सोमेसोमणसे महमहुरे कविल ॐ कः क्षः वाहा इत्युक्त्वा पञ्चपरमेष्ठिमनं पठित्वा मङ्गलगीतनृत्यवाद्येषूल्लसत्सु मदनफलारिष्टादिकङ्कणं बिम्बादुत्तार्य अविधवायाः करे देयं । ततो बिम्बे वासान् निक्षिप्य ॐ विसर २ प्रतिष्ठादेवते स्वाहा इति मन्त्रं पठित्वा अञ्जलिमुद्रां कृत्वा विसर्जनं दिक्पालग्रहविसर्जनं पूर्ववत् । यान्तु देव० १ आज्ञाहीनं० इत्यादि यावत्कङ्कणमोचनं न भवति तावद्धृहत्स्वात्रवि|धिना नित्यं स्नानं । कङ्कणमोचने कृते लघुस्वात्रविधिना वर्ष यावत् नित्यं स्नानं । ततो वर्षग्रन्थौ पूर्णे बृहस्वात्रविधिना स्नात्रं विधायोत्तरोत्तरपूजा विधेया । इति कङ्कणमोचनविधिः॥ ॥ अथाचार्यान्तरेण मोच
Jain Education Intern
For Private & Personal Use Only
W
ww.jainelibrary.org