________________
आचार- पनां प्रति । "यान्तु देवगणाः सर्वे पूजामादाय मामकीम् । सिद्धिं दत्त्वा च महतीं पुनरागमनाय च ॥१॥" विभागार दिनकरः इत्युक्त्वा पुष्पारोपणेन ग्रहदिक्पालक्षेत्रपालविसर्जनम् । इति बृहत्स्नात्रविधिः॥ ॥ नवप्रतिष्ठिते विम्बे
प्रतिष्ठाप्रतिष्ठाखखिलास्वपि । शान्तिके पौष्टिके चैव पर्वसु प्रौढकर्मसु ॥१॥ तीर्थे नव्यासु यात्रासु प्राप्ते बिम्बे न-8 विधिः ॥१९८॥
वेपि च । बृहत्स्नात्रविधिर्योज्यः स्याद्वादोऽन्यत्र कर्मणि ॥२॥” इति बृहत्स्नानविध्युपयोगः ॥ ॥ एवं दिनहै त्रिपञ्चसप्तकं द्रव्यक्षेत्रकालभावापेक्षया बृहत्स्नात्रविधिना नन्द्यावर्तसहितेन पूजा विधेया। ततो नन्द्यावर्तविसर्जनम् । तस्य चायं विधिः । पूर्वक्रमेण सर्ववलयदेवताः संपूज्य ततो बहिर्वलये यान्तु देवगणाः सर्वे इत्युक्त्वा ॐ ग्रहाः सक्षेत्रपालाः पुनरागमनाय स्वाहा । तन्मध्यवलये। यान्तु देव० इत्युक्त्वा ॐ दिक्पालाः पुनरागमनाय खाहा । तन्मध्यवलये यान्तु देव० इत्युक्त्वा ॐ शासनयक्षिण्यः पुनरागमनाय स्वाहा ।।
तन्मध्यवलये यान्तु देव० इत्युक्त्वा ॐ सर्वेन्द्रदेव्यः पुनरागमनाय स्वाहा । तन्मध्यवलये यान्तु देव इत्यु६ क्त्वा ॐ सर्वेन्द्राः पुनराग। तन्मध्यवलये यान्तु देव. इत्युक्त्वा ॐ सर्वलोकान्तिकाः पुनराग० । तन्म
ध्यवलये यान्तु देव० इत्युक्त्वा ॐ विद्यादेव्यः पुनरा० । तन्मध्यवलये यान्तु देव. इत्युक्त्वा ॐ जिनमातरः पुनरा०। पुनस्तन्मध्यवलये यान्तु देव० इत्युक्त्वा ॐ पश्चपरमेष्ठिनस्सरत्नत्रयाः पुनरा। तन्मध्ये यान्तु देव० इत्युक्त्वा ॐ वाग्देवते पुनरा। ॐ ईशानेन्द्र पुनरा। ॐ सौधर्मेन्द्र पुनरा० । ततः ॐ ह्रीं श्रीपरम
॥१९८॥ देवतासनपरमेष्ठ्यधिष्ठानश्रीनन्द्यावर्त पुनरागमनाय स्वाहा। आज्ञाहीनं०॥१॥ अञ्जलिं बध्या विसर्जनं ।
Jan Education inte
For Private & Personal Use Only
THA
R
w
w.jainelibrary.org