________________
आचार- नविधिः । प्रतिष्ठानन्तरं दिन ३५७।९ कङ्कणलोटनं करणीयं । तत्र नान्दीफलानि करणीयानि । खीच पा-विभागः२ दिनकरः यली २ पूयडी २७ पञ्चामृतस्नानं करणीयं । घृत १ दुग्ध २ दधि ३ खंड ४ सौषधि ५ चन्दनकर्पूरोद्वर्तनैः प्रतिष्ठाबिम्बे प्रथमं पूजां विधाय । नमोऽर्हत्सिद्धाचा. पूर्वकं । “उवणेउ मङ्गलं वो जिणाण मुहलालिजालसंव
विधिः ॥१९९॥
लिआ। तित्थपवत्तणसमए तियसविमुक्का कुसुमवुट्ठी ॥१॥" अग्रतः कुसुमाञ्जलिर्मोक्तव्यः । “जाहिजूहियकुन्दमन्दारनीलुप्पलवरकमलसिन्दुवारचम्पय । समुज्जलपसरन्तपरिमलबहुलगन्धलुद्धनचन्तमहुयर । इय कुसुमंजलिजिणचलणि चिंतय पावपणासं मुक्कियतारायणसरिसभवेवह पूरबु आस ॥२॥" पादयोर्मोक्तव्या । “सयवत्तकुंदमालय बहुवियकुसुमाइ पंचवन्नाइं । जिणनाहन्हवणकाले दिंतु सुरा कुसुमंजली हत्था ॥३॥" हस्तयोः। "मुक्कजिणवमुक्कजिणवन्हवगकालम्मि कुसुमंजलिसुरवरिहि महमहंततिहुअणमहग्घिय निवडतजिणपयकमलि हरउ दुरिउ सिरिसमणसंघहा वीरजिणंदहपयकमलि देवहिमुक्कसतोस । सा कुसुमंजलि अवहरड भवियह दुरिय असेस ॥४॥" शिरसि । ततो धूपोद्धाहः । अहिणवेहिं कणयकलसेहिं खीरोयहिजलभरिएहिं सुरवरेहिं करयलि धरेविणु अहिसित्तउ पासजिणु मेरुसिहरि जयजय भणेविणु हियआई पडतं निधवेउ वे । पावगिम्हतवियाइ घणसमयस्सव पढमं मजणसलिलं मुणिवयस्स ॥१॥
बालत्तणम्मि सामिय सुमेरुसिहरम्मि कणयकलसेहिं । तियसासुरेहि न्हविओ ते धण्णा जेहिं दिट्ठोसि ॥१९९॥ 3||॥२॥” प्रथमं सामान्यस्नात्रं पानीयधाराचन्दनतिलकं पुष्पारोपणं सर्वस्नात्रेषु करणीयं । धूपो देयः । तद
Jan Education Inter
For Private & Personal Use Only
Kallwww.jainelibrary.org