________________
SCRG
दिनकरः
विभागः२ आवश्यकविधिः
आचार- । अथ चैत्यवन्दनयोजना । तत्र स्थापनाचार्यस्थापनं । ततो गुर्वग्रे वन्दनप्रतिक्रमणालोचनक्षामणादिको
चितं भवति किंतु चैत्यवन्दनं भगवतोऽर्हतो वन्दनं कर्म तच तद्न एवोचितं एतदर्थ स्थापनाचार्यस्थापनं ।
यतः परमेष्ठिमन्त्रस्थापितस्य स्थापनाचार्यस्य भगवत्कल्पना गुरुकल्पना च तदग्रत उभयमपि क्रियमाणं ॥३२३॥
श्रेयस्करं । यत उक्तमागमे । 'गुरुविरहंमि य ठवणा गुरूवएसोवि दंसणत्थं च । जिणविरहम्मि य जिणविदबसेवणामंतणं सहलं ॥१॥ अपिच । रत्तोवि परूक्खस्स वि जह सेवा मंतदेवया एव । तह चेव परूक्खबस्सवि गुरुणो सेवा विणयहेऊ॥२॥' अतएव स्थापनाचार्यस्थापनं । तस्य प्रमाणशुद्धिर्यथा । 'चउवीसंगु
लमाणं ठवणायरियं च होइ उक्कोसं । मझं च बारसंगुल मइहीणं मुहिमज्झगयं ॥१॥ उत्तमदारुमयं वा रयणमयं वा ठविज तं पुरओ। बारस अंगुलदीहा दारुमई कालदंडीय ॥२॥ केविहु भणंति वढं ठवणायरियं च रयणसंखमयं । इय कप्पणाविहाणं न दूसणिजं अणेगंते ॥३॥ इत्येवं स्थापनाचार्य स्थापयेन्मुखवाससि । उभयोः कालयोः साधुः श्राद्धो वा प्रतिलेखयेत् ॥४॥ तदने चैत्यवन्दनं । यतीनां चैत्यवन्दनं सप्तवेलमहोरात्रि नियतं । श्राद्धानां तु विभाषा । यदुक्तं । 'साहण सत्तवारा होइ अहोरत्त मज्झयारम्मि । गिहिणो पुण चियवंदण तिय पंचय सत्त वा वारा ॥१॥ यतीनां सप्तवारं । यथा । ब्राहये मुहूर्ते निद्रागमे एका १, प्राभातिकप्रतिक्रमणे द्वितीया २, चैत्यपरिपाट्यां तृतीया ३, पारणमुखवस्त्रिकायां चतुर्थी ता, भोजनानन्तरं पञ्चमी ५, संध्याप्रतिक्रमणे षष्ठी ६, शयनकाले सप्तमी ७, गृहिणां तु खनादौ १ जागर
AUGALBAR SCSCR
Jan Education Internet
For Private & Personal Use Only
IPTww.jainelibrary.org