________________
आचारदिनकर
अनुक्रम
विषयनाम [४२ चतुर्विधसंघतपः ४३ घनतपः ४४ महाघनतपः ४५ वर्गतपः ४६ श्रेणीतपः ४७ पश्चमेरुतपः ४८ द्वात्रिंशत्कल्याणकतपः ४९ च्यवनवपः ५० च्यवनजन्मतपः ५१ यवमध्ये सूरायणतपः ,, वनमध्ये सूरायणतपः .... ५२ लोकनालितपः 3.५३ कल्याणाष्टाहिकातपः ....
पत्रं विषयनाम ३६०/५४ आचाम्लवर्धमानतपः ३६०५५ माघमालातपः ३६१५६ महावीरतपः ३६१५७ लक्षप्रतिपत्तपः ३६२ अथ फलतपांसि ३६२ १ सर्वाङ्गसुन्दरतपः ३६२ २ निरुजशिखातपः ... ३६२ ३ सौभाग्यकल्पवृक्षतपः ... ३६३/ ४ दमयन्तीतपः ३६३, ५ आयतिजनकतपः ३६३, ६ अक्षयनिधितपः ३६३ ७ मुकुटसप्तमीतपः ३६४ ८ अम्बातप आगाढं
पत्रं विषयनाम ३६४ ९ श्रुतदेवीतपः ३६५१० रोहिणीतपः ३६५११ मातरतपः ३६५१२ सर्वसुखसंपत्तितपः
|१३ अष्टापदपावडीतपः ३६५ १४ मोक्षदण्डतपः ३६६ १५ अदुःखदर्शितपः ३६६ १६ द्वि. अदुःखदर्शितपः ३६६ १७ गौतमपडिगहातपः ३६६ १८ निर्वाणदीपतपः ३६७ १९ अमृताष्टमीतपः
३६७ २० अखण्डदशमीतपः . ३६७२१ परत्रपालितपः
SASARACHAR
॥५॥
Jan Education inte
!
For Private & Personal Use Only
howw.jainelibrary.org