________________
विधिः
आधार- सर्वासु द्वारच्छदिभित्तिप्रतिष्ठा पूर्ववत् । अन्येषां गृहाणां नीचकर्मणां विप्रादीनामकृत्यत्वान्न कथितः प्रति-विभागः२ दिनकरः ठाविधिः ॥ इति प्रतिष्ठाधिकारे गृहप्रतिष्ठा संपूर्णा ॥१६॥
प्रतिष्ठा__ अथ जलाशयप्रतिष्ठाविधिः॥१७॥ सचायं-"पूर्वाषाढा शतभिषक् रोहिणी वासवं तथा । जलाशयप्र
तिष्ठायां नक्षत्राणि नियोजयेत् ॥१॥" पूर्व जलाशयकारयितुहे शांतिक पौष्टिकं च कुर्यात् । ततः सर्वोदिपकरणानि गृहीत्वा जलाशये गच्छेत् । तत्र पूर्व जलाशयेषु चतुर्विशतितन्त्रसूत्रेण रक्षा पूर्ववत् । तत्र जिन
बिम्बं संस्थाप्य बृहत्तात्रविधिना स्नानं कुर्वन्ति । ततो जलाशये पश्चगव्यं निक्षिप्य जिनस्नात्रोदकं निक्षि-| पेत् । ततो जलाशयाने लघुनन्द्यावर्तस्थापनं पूर्ववत् । किन्तु मध्ये नन्द्यावर्तस्थाने वरुणस्थापनं । ततस्तेषां सर्वेषां पूजा पूर्ववत् । विशेषेण त्रिवेलं पूजा वरुणस्य । ततस्त्रिकोणाग्निकुण्डेऽमृतमधुपायसनानाफलैः प्रत्येकं । नन्द्यावर्तस्थापना । देवताभिधानः प्रणवपूर्वकैः खाहान्तैः होमः। किंतु वरुणस्याष्टोत्तरशताहुतयः पृथक् । तत आहुतिशेषं सर्व जलं जलाशये निक्षिपेत् । ततो गुरुः पञ्चामृतभृतकलशं करे गृहीत्वा तजलाशयमध्ये धारां| क्षिपन् इति मन्त्रं पठेत् । ॐ वं वं वं वं वं वलए वलिए नमोवरुणाय समुद्रनिलयाय मत्स्यवाहनाय नीलांबराय अत्र जले जलाशये वा अवतर २ सर्वदोषान् हर २ स्थिरीभव २ ॐ अमृतनाथाय नमः इति सप्तवेलं पठेत् । ततोऽनेनैव मन्त्रेण पञ्चरत्नं न्यसेत् । वासक्षेपः। ततो देहलीस्तम्भभित्तिद्वारच्छदि अङ्गण प्रतिष्ठा गृह-18|॥२१५॥ वत् । तत्समीपे प्रतिष्ठासूचकयूपस्तम्भं प्रतिष्ठादी ॐ स्थिरायै नमः इति मन्त्रेण न्यसेत् । तथाच वापीकूपत
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org