________________
आ. दि. ५८
Jain Education Interna
धेयं यत्तदागाढं जगौ जिनः ॥ २ ॥ इति जिनोक्तानि तपांसि ॥ ॥ अथ गीतार्थाचीर्णानि तपस्यभिधीयन्ते । यथा । तत्र प्रथमं कल्याणकतपः । उपजातिः - ' यस्मिन्दिने तीर्थकरस्य गर्भावतार जन्मत्रतकेवलानि । मोक्षो बभूवात्र दिने तपो यत्कल्याणकं तत्समुदाहरन्ति ॥ १ ॥ कल्याणक एकस्मिन्नेकाशनमेतयोर्द्वये विरसं । आचाम्लं त्रितयेपि हि चतुष्टयेप्यनशनं प्राहुः ॥ २ ॥ एवं कृत्वा प्रतिवर्षे पूर्यते वर्षसप्तकात् । कल्यातप एतद्धि तद्दिनान्यागमाद्वदेत् ॥ ३ ॥ - सम्मं नमिऊण जिणे चडवीसं तेसि चेव पत्तेयं । वुच्छं चुइजम्म| दिक्खानाणनिवाणकल्लाणे ॥ १ ॥ कत्तियबहुले पंचमि संभवनाणं दुवालसीएक । नेमि चुइ पउमजम्मो | तेरसि पउम पहे दिक्खा || २ || पनरसि मुक्खो वीरे सिअवारसि तइअ अरसुविहिनाणं । मग्गसिरकसिणपंचमि जम्मो सुविहिस्स छट्ठवयं ॥ ३ ॥ दसमीइ वीरदिक्खा इक्कारसि पउमनाहनिवाणो । सिअदसमि जम्म मुक्खो अरस्स इक्कारसीह पुणो ॥ ४ ॥ अरदिक्खा नमिनाणं मल्लिजिणे जम्मदिक्खनाणाई । चउद्दसि जम्मो पुन्निम निक्खमणं संभवजिणस्स ॥ ५ ॥ पोसाइदसमिगारसि पासे बारसीतेर सीससिणो । जहसंखं जम्मवया सीयलनाणं चउद्दसीए ॥ ६ ॥ सुद्धेलट्ठी विमले नवमी संतिस्सि कारसी अजिए । अभिनन्दणे चउद्दसि पुनिमधम्मे अ नाणाई || ७ || माहाइछट्ठि पउमचुइ बारसी सीअलस्स जम्मवया । तेरसि | मुक्खाउसभे सिज्जं से मावसा नाणं ॥ ८ ॥ सियबीयनाणजम्मा वसुपुज्जभिनंदणाण अह जम्मो । तइआई | विमलधम्माण चउत्थि दिखाइ विमलस्स ॥ ९ ॥ अट्ठमि जम्मो अजिए नवमीवारसीतेरसीसु वयं । अजि
For Private & Personal Use Only
www.jainelibrary.org