________________
आचार-
दिनकरः
॥३३८॥
शक्तिसंघपूजा । एतत्फलं दुर्गतेरभावः । इति यतिश्राद्धविधेयं आगाढं लघुअष्टाह्निकातपोद्वयं ॥ १०॥ ॥ विभागार अथ कर्मसूदनतपः । 'प्रत्याख्यानान्यष्टौ प्रत्येकं कर्मणां विघाताय । इति कर्मसूदनतपः पूर्ण स्थाागरस ६४ तपोविधिः
११ कर्मसूदनतपः आगाढं दिन ६४ | मिताहोभिः॥१॥ उपवास १ मेकभक्तं २ तथैकसिक्थै ३ कसंज्ञाना उ ए सी एग एद नि | आं अह स्थिती ४ दत्तिं ५। निर्विकृतिक ६माचाम्लं ७ चाष्टग्रासं८ क्रमादर्शना उ ए सी एग एद नि आं अ.त्कुर्यात् ॥ २॥ कर्माणि ज्ञानावरण १ दर्शनावरण २ वेदनीय ३ | वेद उ ए सी एग पद नि आं अ० मोहनीय ४ आयु ५ नाम ६ गोत्र ७ अन्तराय ८ रूपाणि सूदयति | मोह उप सी एग एद नि ओ अ० सर्वथा छिनत्तीति कर्मसूदनं। तत्रैकं कर्म १ प्रति उपवासं २ एकसिक्थं | || आयु उ ए सी एग एद नि आँ ०३ एकस्थानं ४ एकदति ५ निर्विकृतिक ६ आचाम्ल ७ अष्टकवल ८ || नाम उ ए सी एग एद नि आं अ० रूपं । दिनाष्टके प्रत्याख्यानाष्टकं कुर्यात् । एवं कर्माष्टकेपि । एवं च-18 | गोत्र | उ ए सी एग एद नि आं अतुःषष्ट्या दिनैः पूर्यन्ते । यन्त्रकन्यासः। उद्यापने रूप्यमयं वृक्षं वर्ण-18
अंत उ ए सी एग एद नि आं अ० मयं कठारं मोदकचतःषष्टिं पुस्तकाने दौकयेत् । बृहत्वात्रविधिना जिनलानं संघपूजा च । एतत्फलं कर्मक्षयः । इति यतिश्राद्धविधेयमागाढं कर्मसूदनतपः ॥११॥ इत्येवं यतिश्राद्धकरणीयानि जिनोक्तान्येकादशतपांसि संपूर्णानि ॥ ॥'उद्यापने च गृहिभिः कार्य कर्म यथोदितं ।
॥३३८॥ काराप्यं यतिभिः श्राद्धात्तदभावे च मानसं ॥१॥ यद्दिनान्तरितं कार्य तदनागाढमुच्यते । एकश्रेण्यां वि
Jan Education Inter
For Private & Personal Use Only
| www.jainelibrary.org